Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 395
________________ 320 EPIGRAPHIA INDICA. [VoL. XXIV. 35 विशंभुः खलु विश्वनाथः । काशी प्रकाशोपि च चित्रकूटः किं न तद्यन [भ*] वेहिमुक्तये ॥४६ हत्यागध्व()जदर्शनं महंद म्य(स्प)ोमरावासदः पूजा यस्य विमुक्तिदा मुनिवरैर्गीता सनहा कता । यत्रास्ते भगवान् स्वयं स जगतां भर्ती 36 समिद्देश्खरस्तस्यालं गुणवम ने[न] महिमानुक्तोपि विज्ञायते ॥४७- अस्मिन् ममिह हरदक्षिणामूर्तिसंस्था झाला(का)रहारि निपतज्जलमजदीशा । मंदाकिनीसरि दियं सुनिन्नगाभा खानावणामधनुदेस्त्ववलोकनाच ॥४८ यत्र श्री. 37 मति चित्रकूटशिखरे श्रीकुंभभू[मौ]पतिः प्रासादं गिरिजापतेयर[चयोन्दे(ह)वालयाली वृतं(तम्) । उमौलापताकहमकलशे रनावलौतोरणे यत्रंशः समवाप्य सौख्य. मधिकं धत्ते समाधीशता(ताम्) ॥४८ यत्प्रासादशिगे न्यस्तध्वजहस्तेन राज38 ते । संध्यतूर्यनादन कलिं निर्भमय विव' ॥५.६ इति श्रीसमाधीश्वर वर्मन । अथ महालक्ष्मौवर्मनं ॥ शकापहनृपाविते वसति चित्रकूटे शिवः शिवं प्रभजते दिशबिति समोच्य लक्ष्मीः किमु । स्थितात्र शकमर्दितस्थलमलं विहाया39 स्तु सा सतां परमुदे द्रुतं स(सु)फलदा [शि]वस्य प्रिया ॥५१ श्रीकुकु(क) टेश्वरगदाधरयोः पुरस्ताहेव्याः श्रियीपि मधुरांबुधरैः सरोभिः । क्षीरोदधित्वमधिगंतुमिवाप्तभेदः चारोदधिस्त्रिविधमूर्तिरिहाध्युवास ॥५२ सौभाग्यैकमहौष. धिर्भ40 गवती यस्मिन् भवानी स्वयं जागर्ति [प्रि]यसंनिधानवसतिः सा[ध्वौजनानां गुरुः । देवस्मोपि समस्तनाकरमणीसंतानदानव्रतप्रयो(श्यो)तन्मकरंदबिंदुसुरभि प्रस्फारनृत्यांगणः ॥५३ 'पाव(व)तौमुखपदस्थ नेचभ्रमरगोभिनः । 41 प्रबोधहेतवे नमः कुकुरकुटेश्वरभानवे ॥५४' इति महालक्ष्मौवर्मनिं ॥"] प्रथ कभखामिवर्सनं ॥ सूर्याचंद्रमसौ यत्र दधाते कलशश्रिय(यम्) । प्रासादः कारितः कंभस्वामिनः कु(क)भभूभुजा ॥५५ यस्बैलोक्यजनिस्थितिप्रलयजत्यो (द्यो) 1 Metre : Upajali. Metre: Sardalavikridita. • Metre : Vasantatilaka. • This verse is found in 1. 23 of A where the first half of it is destroyed. •Metre: Anushtubh. • Metre: Prithvi. The syllable va is only partially engraved. • This verse is no. 70 in where variance in reading is in sastana-dana-praja-. It will be seen that our author has improved the reading. The sense is namo bhavāmi. 10 Sandhi is not observed here.

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472