________________
320
EPIGRAPHIA INDICA.
[VoL. XXIV.
35 विशंभुः खलु विश्वनाथः । काशी प्रकाशोपि च चित्रकूटः किं न तद्यन
[भ*] वेहिमुक्तये ॥४६ हत्यागध्व()जदर्शनं महंद म्य(स्प)ोमरावासदः पूजा यस्य विमुक्तिदा मुनिवरैर्गीता सनहा कता । यत्रास्ते भगवान् स्वयं स
जगतां भर्ती 36 समिद्देश्खरस्तस्यालं गुणवम ने[न] महिमानुक्तोपि विज्ञायते ॥४७- अस्मिन् ममिह
हरदक्षिणामूर्तिसंस्था झाला(का)रहारि निपतज्जलमजदीशा । मंदाकिनीसरि
दियं सुनिन्नगाभा खानावणामधनुदेस्त्ववलोकनाच ॥४८ यत्र श्री. 37 मति चित्रकूटशिखरे श्रीकुंभभू[मौ]पतिः प्रासादं गिरिजापतेयर[चयोन्दे(ह)वालयाली
वृतं(तम्) । उमौलापताकहमकलशे रनावलौतोरणे यत्रंशः समवाप्य सौख्य. मधिकं धत्ते समाधीशता(ताम्) ॥४८ यत्प्रासादशिगे न्यस्तध्वजहस्तेन
राज38 ते । संध्यतूर्यनादन कलिं निर्भमय विव' ॥५.६ इति श्रीसमाधीश्वर वर्मन ।
अथ महालक्ष्मौवर्मनं ॥ शकापहनृपाविते वसति चित्रकूटे शिवः शिवं प्रभजते
दिशबिति समोच्य लक्ष्मीः किमु । स्थितात्र शकमर्दितस्थलमलं विहाया39 स्तु सा सतां परमुदे द्रुतं स(सु)फलदा [शि]वस्य प्रिया ॥५१ श्रीकुकु(क)
टेश्वरगदाधरयोः पुरस्ताहेव्याः श्रियीपि मधुरांबुधरैः सरोभिः । क्षीरोदधित्वमधिगंतुमिवाप्तभेदः चारोदधिस्त्रिविधमूर्तिरिहाध्युवास ॥५२ सौभाग्यैकमहौष.
धिर्भ40 गवती यस्मिन् भवानी स्वयं जागर्ति [प्रि]यसंनिधानवसतिः सा[ध्वौजनानां
गुरुः । देवस्मोपि समस्तनाकरमणीसंतानदानव्रतप्रयो(श्यो)तन्मकरंदबिंदुसुरभि
प्रस्फारनृत्यांगणः ॥५३ 'पाव(व)तौमुखपदस्थ नेचभ्रमरगोभिनः । 41 प्रबोधहेतवे नमः कुकुरकुटेश्वरभानवे ॥५४' इति महालक्ष्मौवर्मनिं ॥"] प्रथ
कभखामिवर्सनं ॥ सूर्याचंद्रमसौ यत्र दधाते कलशश्रिय(यम्) । प्रासादः कारितः कंभस्वामिनः कु(क)भभूभुजा ॥५५ यस्बैलोक्यजनिस्थितिप्रलयजत्यो
(द्यो) 1 Metre : Upajali.
Metre: Sardalavikridita. • Metre : Vasantatilaka. • This verse is found in 1. 23 of A where the first half of it is destroyed. •Metre: Anushtubh. • Metre: Prithvi.
The syllable va is only partially engraved.
• This verse is no. 70 in where variance in reading is in sastana-dana-praja-. It will be seen that our author has improved the reading.
The sense is namo bhavāmi. 10 Sandhi is not observed here.