________________
No. 44.] FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION : V. S. 1517. 321
42 दानवेंद्रांतको यो विश्वस्थितये बभार प्राग्रोद्धृतसाद्रिसागरधरो ध्यातच यो वराहाकृतिः ॥५६' सत्यं संति येषां
43 संस्मृतिमात्रमत्र फलदं स्वर्गापवर्गादिन: 1 अस्माकं तु यदा[धि चित्तफलके संकल्पकल्पद्रुमं कुंभस्वामिपदारवि (विं) दमुदितं तेनैव सर्वाप्तयः ॥५७ इति श्रीकुंभखामिवर्णनं ॥ अथ मेदपाटवर्णनं ॥ अथास्ति देशः प्रवरप्रदेश:
44 श्रीमदपाटाभिधया प्रतीतः । स्वर्गोपि यं वोच्य विलच्चभावाद [ल]चभावं
प्रतिपद्य तस्थौ ॥५८' तौथैदरकंदरेरिव मनोद्यैः पुरैः स्वः श्रियो लावण्यैरिव विस्तृतैः सितमणिस्वच्छैः सरोभिच यः । व्योमश्रीकुरैरिव प्रतिपदं
दशधा मूर्त्ति [मु.]नींद्रैर्मु[तां (ताम्) । दं]योगिभिर्विष्णुर्यत्र विराजते म भगवानाद्यो जगच (च) योपरिसरे ते ते सुराधीश्वरा
45 स्फीतो जयत्यंगनासौंदर्य्यं कनिकेतनं जनपदः श्रमेदपाटाभि[ध]: ॥५८ ] उच्चैर्द्देवग्टहैस्सरा(रो)भिरमलैः पुण्यापगाभिर्महावापौभिः शरदिं दुधामधवले अत्तोरणे (ये) मंदिरैः । आरा मैरतुलैर्विचित्रखनिभिवाभ्रंलिहैरद्रिभिर्य्या
46 नूनं हसतीव शक्रवसुधां सवायकालंकृता ॥ ६०] वाहा यत्र [[ब]लोद्भवा व नरा गंधर्वपुत्रा द्रव स्वता इव धेनवच सुदृशो गीर्वाणकन्या दूव | पंचास्या ह्नव शस्त्रिणो मणिरिव स्वच्छं मनो धीमतां देशस्तोयमनर्गलामरपुरश्री47 गर्वसर्वकखः (षः) ॥ ६१' प्रजवितुरगहेषारावमाकर्ण्य यस्यासह नयुव तिलोके प्रयाति । रुचिरवसनहा [रैः ] कंटका (क) ग्रावसक्तैर्धवखदिरपलाशाः मापुः ॥३२ यत्र सत्रप्रपाः पांथसार्थविश्रामभूमयः । प्रति
48 ग्रामं प्रतिपुर' प्रतिपत्तनमाबभुः
॥६ ३० नदीतटस्थास्तरवोध्वचारिणी श्रमं तुर्धा चापहरंति हेलया 1 कुलीनभावात्स्वयमेव देहिनः परोपकारे हि भवंति ॥ ॥६४" सरसा' कवयो यत्र गुरवस्तत्व (च) वेदिनः । बुधाः संति
तत्पराः प्रमाण
Metro : Sardalavikridita.
There is a superfluous anusvära over kë.
• Metre : Upajati.
This verse is no. 6 in B.
5 This verse is no. 7 in B where variance in reading is in marapuri-bri-garea..
This verse is no. 16 in B and belongs to the description of prince Bhoja of the Guhila family.
' Metre : Malini.
This mark of punctuation is incomplete.
• Read purash.
10 Metre : Anushtubh.
11 Metre : Vamsaatha.
[कान] नांसं
कल्पह चत्व