Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 400
________________ No. 44.) FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION: V. 8. 1517. 326 21 गता ॥१४॥ पश्चादशटसंताने वैरटोभूविरेश्वरः ॥(0) ततः [ौहंसपालब] वारि] सिंहो [पापणीः ॥१४४ स्थापितोभि[न*]वो येन बीन(मोदाघाटपत्तने ॥(0) प्राकारच चतुर्दिक्षु चतुर्गोपुर*]22 भूषितः ॥१४५' हाविंशतिः सुतास्त[स्य] बभूवुः सगु(ड)णालया: ॥0) तेषां मध्ये बभूवैको नरेंद्रः पुण्यभाजन(नम) [१४६ तस्मात् सुवैरसिंहोभूदरसिंहस्ततोजनि (1) तत्पट्टे चोडनामा सोह]23 [५] ईराधिपः ॥१४७' चोडस्याप्यग्रजो [जाने बंधुर्विक्रमकेसरी (1) तब्बतो रख सिंहाख्यो राज्ये रंजितसबनः ॥१४८५ [ौ]महणसिंहकनिष्ट(ठ)भावबौधेमसिंह स्तत्सूनुः (0) सा[मंतसिंह]24 ना[मा] भूमिपतिर्भूतले जातः १४६' माता कुम(मा)रसिंहोभूत्वराज्यपाहिण परं(रम्) (i) देशाविका(का)सयामास कौतूसं पं] तु यः ॥१५० खोक्कतमाघाटपुरं गूर्जरनृपति प्रसा[ध मिश्री"]. 26 [घ(घा)त् ॥) येन] नृपत्वे लब्धे तदनु श्रीमहणसिंहीभूत् १५१ ताता पञ्चसिंहाख्यपृथ्वीच्या पृथ[विक्रमः ॥ अद्यापि संस्मरंतोह [जनौघा यस्य सगुणान् ॥१५२' यः सदा शौर्य सौंदर्यगांभी28 यौदार्यमंदिरं(रम्) (1) स श्रीमान् पद्मसिंहोभूबान्यस्तेन समो वृपः ॥ १[५३] प्रथ राउलोजयसिंहर्मन ॥ तत्पुषस्तु नि[जप्रतापदहनज्वालासुसंधुक्षितः प्रोहाम प्रतिपक्षिस27 तति]रभूत्वी(च्छौ)जैसिंहो तृपः ॥1) यस्याकारि न [][चित्क्षिति[भुजा के] नापि भूमंडले नित्यं देशचतुष्टयों विलसतः सन्मा(म्मा)नभगि] मनः ॥१५४ दुर्ग श्रौचित्रकूट समप[रमपरं भीषणं भी28 मदुगै] चाघाट मेदपाटं निखिलमपि वरं वागडं - -- ['श्रीमबाग] देसी विलसति निजदोदंडसाम येतो यः ख्यातः सोय [जगत्यां चिरमिह जयता(ब्जे)चसिंहो नर(२)द्रः [॥१५॥ 1 Metre: Anushubh. * The first and the second quarters are irregular each having a syllabic instant in exceso. .Metre: Aryd. • Omit visarga and read -su-sandhukahita-prödda ma.. Metre: Sardalavikridita. • Metre: Sragdhard.

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472