________________
No. 44.) FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION: V. 8. 1517. 326
21 गता ॥१४॥ पश्चादशटसंताने वैरटोभूविरेश्वरः ॥(0) ततः [ौहंसपालब] वारि]
सिंहो [पापणीः ॥१४४ स्थापितोभि[न*]वो येन बीन(मोदाघाटपत्तने ॥(0)
प्राकारच चतुर्दिक्षु चतुर्गोपुर*]22 भूषितः ॥१४५' हाविंशतिः सुतास्त[स्य] बभूवुः सगु(ड)णालया: ॥0) तेषां मध्ये
बभूवैको नरेंद्रः पुण्यभाजन(नम) [१४६ तस्मात् सुवैरसिंहोभूदरसिंहस्ततोजनि
(1) तत्पट्टे चोडनामा सोह]23 [५] ईराधिपः ॥१४७' चोडस्याप्यग्रजो [जाने बंधुर्विक्रमकेसरी (1) तब्बतो रख
सिंहाख्यो राज्ये रंजितसबनः ॥१४८५ [ौ]महणसिंहकनिष्ट(ठ)भावबौधेमसिंह
स्तत्सूनुः (0) सा[मंतसिंह]24 ना[मा] भूमिपतिर्भूतले जातः १४६' माता कुम(मा)रसिंहोभूत्वराज्यपाहिण
परं(रम्) (i) देशाविका(का)सयामास कौतूसं पं] तु यः ॥१५०
खोक्कतमाघाटपुरं गूर्जरनृपति प्रसा[ध मिश्री"]. 26 [घ(घा)त् ॥) येन] नृपत्वे लब्धे तदनु श्रीमहणसिंहीभूत् १५१ ताता
पञ्चसिंहाख्यपृथ्वीच्या पृथ[विक्रमः ॥ अद्यापि संस्मरंतोह [जनौघा यस्य
सगुणान् ॥१५२' यः सदा शौर्य सौंदर्यगांभी28 यौदार्यमंदिरं(रम्) (1) स श्रीमान् पद्मसिंहोभूबान्यस्तेन समो वृपः ॥ १[५३] प्रथ
राउलोजयसिंहर्मन ॥ तत्पुषस्तु नि[जप्रतापदहनज्वालासुसंधुक्षितः प्रोहाम
प्रतिपक्षिस27 तति]रभूत्वी(च्छौ)जैसिंहो तृपः ॥1) यस्याकारि न [][चित्क्षिति[भुजा के]
नापि भूमंडले नित्यं देशचतुष्टयों विलसतः सन्मा(म्मा)नभगि] मनः ॥१५४
दुर्ग श्रौचित्रकूट समप[रमपरं भीषणं भी28 मदुगै] चाघाट मेदपाटं निखिलमपि वरं वागडं - -- ['श्रीमबाग]
देसी विलसति निजदोदंडसाम येतो यः ख्यातः सोय [जगत्यां चिरमिह जयता(ब्जे)चसिंहो नर(२)द्रः [॥१५॥
1 Metre: Anushubh. * The first and the second quarters are irregular each having a syllabic instant in exceso. .Metre: Aryd. • Omit visarga and read -su-sandhukahita-prödda ma..
Metre: Sardalavikridita. • Metre: Sragdhard.