Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 393
________________ 318 EPIGRAPHIA INDICA. 21 लैरनष्पकमलैस्सलिलैः 1 मृगना[भि]पत्रमिव भातितरामिह मेदपाटजगतौ[यु][व*]तेः ॥ २८ ' इति इंद्रतीर्थभोज[सरोव]र्सनं ॥ अथ कामधेनुवर्णनं ॥ चक्री are चकार किंकरमतिं वच्ची विशालानतिं रंभारंभमुपासितुं । यस्यां विंध्यगिरित्रिकूट कुहरोदं चच्छि वाराधनस्फीतो (ता) [दा] फलभाजि सा तनुमतो धेनुर्हि [नोतु श्रि ]या ॥ २८ ३ उपास्य गुरुकंदराकुहरसंचरं शंकरं जगाम जगतीतलादिह हि कामधेनुर्हिवं(वम्) । न 98 चेदमणचंद्रिका धवलदुग्धधाराभरैः [स्फु] टैरधिधराधरं कथमभावि विंध्याचले ।[1] ३०' इति कामधेनुवर्त्तनं ॥ अथ तचकवर्णनं ॥ [i]डलमाविभिद्य दाशु त्रिकूटाचले संयम्य स्वमुमापतिं परिगतो भे सुतला 22 परिणतिं कर्त्तुं विरंचो रुचि (चिम्) [VOL. XXIV. 24 जे भुजंगाधिपः । तेनालीकित एष ना [ग]नगरं निर्माय विप्राय तद्दत्वा (चा) सविजको [र्त्ति ] कैरवकुले चंद्रायते तचकः ॥३१" शंकरं परिचचार तच्च [क]: स त्रिकूटधरि (र) गौविहारिणं (णम्) । पश्य तत्फलमनेन वचसा चारुहा25 र व सोपि धायते ॥ ३२' स्वर्गसाद[त य]: परीचितं भूपमप्रतिमयत्नरचितं (तम्) । त [स्य ] शौय्यमथ किं प्रशस्यते तक्षकस्य सुतवैरदारुणं (णम् ॥३३ इति तचक [वर्णनं ] ॥ अथ धारेश्वरवर्णनं ॥ एकलिंगनिलयस्य सन्मु (म्मु पा 26 शिनो हरिति राजते हरः । संततं त्रि[पथ*][भू] मिगाहिनी वाहिनी शिरसि येन धार्यते ॥ ३४° त्रिकूटगिरिकंदरा कुहरवारिधाराभरेर्जटाघट नलं पटः शिरसि यस्य संभूयते । यतेत मनसा परं परिकलय्य तं शंकरं करोतु धारेश्वरवर्णनं ॥ अथ 27 सुकतो निजं त्रिदशवशभादुर्लभं (भम् ) [३५ इति * ] वैद्यनाथवर्णनं ॥ योनादिर्ब परासुमुक (झ) ति न वा वैद्येन संसाध्यते वोरुद्दल्कलमूलपचविटपव्रातैरलं योजितैः । [तं] संसारमहागदं तनुमतामा मूलमु 28 च्छेदयन्मानध्यानमहौषधेन जय [तु श्री* ] वैद्यनाथी हरः ॥ ३६' अधिविंध्यमंध[क] - रिपुर्व्विपुलं यदगापयविजयशोऽध्वमुखीः । तदुपाचरचिदशभूमितलप्रतिवासिनाम खिलतापरुजं (जम्) |[३] ७' इति वैद्यनाथवर्णनं ॥ अथ वा (बा) Metre : Pramitakshara. • The conjunct ch seems to be engraved later on. • Metre : Sārdūlavikridita. 4 Metre: Prithvi. • Metre: Rathōddhata.

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472