Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 391
________________ 316 EPIGRAPHIA INDICA. [VoL. XXIV 10 वा भवति निशि परं किं च रूपं तदा । कि सातत्याभिधायि] स्फुरिति ननु] प[८] []य[से मे]वका[नां दात[व्यायौ कथं वा वदत मतिमता' कंभकर्याय राजे ॥१३ इनो धिनोतु नो लोनोमीनो धौनी बु(ब)मोपि नो' । विनोदनी मनोधा 11 [न]ोहीनोज्ञानो न नोदनो' ॥१४० इत्याशी:प्रकरणं ॥ अथ [त्रि*] कूटवर्मनं । शिखरेषु पुष्पगुरुभिस्तरुभि[स्म]दुपत्यकासु विमलैः सलिलैः । मृदुकंजगंजदलिभिलिभिद्विरदेस्त्रिकूटशिखरौ जयति ॥१५. इंदिरारचितचारुमंदि मि 12 रा हेमभूमिमवमत्य तामपि । विंध्यवासरुचिरैचिकू[टि]नं स्तौमि कि कि[म]परं तमुत्तमं(मम्) ॥१६10 यत्र शृंगविहारिहौर हरितारतोत्पलप्रोल्लसत्संसकोत्तरभूरिभाभिर जनि स्वर्गप्रयागभ्रम: । चित्रं तत्र विलोकयद्भिरमि[तं] चैतं त्रिकूटा13 चले नानायासवतापि दुर्लभतरा मुक्तिजनैराप्यते ॥[१७]12. इति त्रिकूटवर्मनं ॥ अथ कुटिलावर्मनं ॥ पातकविमतविनाशकशंकरतरवारिनिर्मला कुटिला । सुरसरिदिव शिवमुपनतमाराधितुमुपगता जयति ॥१८ कचिल्लीना मौ 1 Better read matimatam as qualifying aëvakanan. This verse, strictly speaking, should go to prinoe Kumbha's description, but being benedictory in nature it seems to have been included in this prakarana. The solution to the riddle contained in this verse appears to be औरस्तु क्षणदा सदा. Metre: Sragdhara. Read nah. The intentional change of visarga to medial o at the end of both the halves of this verse appears to be for the sake of alliteration. The meaning of this verse appears to be as follows : विनोदन इति वीनां अश्वानां श्रीबियाणां पक्षिणां वा नोदन: स्खेषु कर्मसु प्रेरक: इन: सूर्यः । मनीधानः सिद्धिदायकत्वेन हर्षयित्वा मनस: पीषक: न: गणेश: । महीनी न हीन इति सर्वेश्वर्यसुभगः, अथवा बह: कालियस्य दून: शास्ता ईन: एर्लभग्राः इनः पतिः कथारूपी विणरित्यर्थः । पज्ञानी न अर्थात् परममानवान, बो नौ मलताथें दृढयतः, एवंभूती धौनः धियां मतौना इनः खामी गौचतिरित्यर्थः । नीदनः जीवनस्य अग्रे प्रापक: बनीपि, अपिः समुच्चयार्थः, बो वायुः नः सकलपाणिभिः स्तुतः, षस्य बचासो नति विशेषणसमासः, सकललोकप्रसाभिरामी जीवनसमेषयिता च वायरित्यर्थः । एष सोपि लीनः पाभिमख्येन वर्तमानः सन् नः अस्मान् अम् झटिति धिनीतु मंगलादिप्रदानेन प्रौणयतु प्रत्यर्थः । • Metre: Anushtubh. * The syllables d-alibhi- which were at first omitted by mistake are later on engraved above the line in smaller lotters. • The r over ba seems to have been engraved later on in a very narrow space. Metre: Pramitakshari. 10 Metre : Rathoddhatu. 11 The word htra primarily means 'adiamond', but it is here used in the sense of 'white' whiohit may mean secondarily. 13 Metre: sardalarikridita. 13 Metre: Arya.

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472