________________
318
EPIGRAPHIA INDICA.
21 लैरनष्पकमलैस्सलिलैः
1 मृगना[भि]पत्रमिव भातितरामिह मेदपाटजगतौ[यु][व*]तेः ॥ २८ ' इति इंद्रतीर्थभोज[सरोव]र्सनं ॥ अथ कामधेनुवर्णनं ॥ चक्री are चकार किंकरमतिं वच्ची विशालानतिं रंभारंभमुपासितुं । यस्यां विंध्यगिरित्रिकूट कुहरोदं चच्छि वाराधनस्फीतो (ता) [दा] फलभाजि सा तनुमतो धेनुर्हि [नोतु श्रि ]या ॥ २८ ३ उपास्य गुरुकंदराकुहरसंचरं शंकरं जगाम जगतीतलादिह हि कामधेनुर्हिवं(वम्) । न
98 चेदमणचंद्रिका धवलदुग्धधाराभरैः [स्फु] टैरधिधराधरं कथमभावि विंध्याचले ।[1] ३०' इति कामधेनुवर्त्तनं ॥ अथ तचकवर्णनं ॥ [i]डलमाविभिद्य दाशु त्रिकूटाचले संयम्य स्वमुमापतिं परिगतो भे
सुतला
22 परिणतिं कर्त्तुं विरंचो रुचि (चिम्)
[VOL. XXIV.
24 जे भुजंगाधिपः । तेनालीकित एष ना [ग]नगरं निर्माय विप्राय तद्दत्वा (चा) सविजको [र्त्ति ] कैरवकुले चंद्रायते तचकः ॥३१" शंकरं परिचचार तच्च [क]: स त्रिकूटधरि (र) गौविहारिणं (णम्) । पश्य तत्फलमनेन वचसा चारुहा25 र व सोपि धायते ॥ ३२' स्वर्गसाद[त य]: परीचितं भूपमप्रतिमयत्नरचितं
(तम्) । त [स्य ] शौय्यमथ किं प्रशस्यते तक्षकस्य सुतवैरदारुणं (णम् ॥३३ इति तचक [वर्णनं ] ॥ अथ धारेश्वरवर्णनं ॥ एकलिंगनिलयस्य सन्मु (म्मु
पा
26 शिनो हरिति राजते हरः । संततं त्रि[पथ*][भू] मिगाहिनी वाहिनी शिरसि येन धार्यते ॥ ३४° त्रिकूटगिरिकंदरा कुहरवारिधाराभरेर्जटाघट नलं पटः शिरसि यस्य संभूयते । यतेत मनसा परं परिकलय्य तं शंकरं करोतु
धारेश्वरवर्णनं
॥ अथ
27 सुकतो निजं त्रिदशवशभादुर्लभं (भम् ) [३५ इति * ] वैद्यनाथवर्णनं ॥ योनादिर्ब परासुमुक (झ) ति न वा वैद्येन संसाध्यते वोरुद्दल्कलमूलपचविटपव्रातैरलं योजितैः । [तं] संसारमहागदं तनुमतामा
मूलमु
28 च्छेदयन्मानध्यानमहौषधेन जय [तु श्री* ] वैद्यनाथी हरः ॥ ३६' अधिविंध्यमंध[क] - रिपुर्व्विपुलं यदगापयविजयशोऽध्वमुखीः । तदुपाचरचिदशभूमितलप्रतिवासिनाम
खिलतापरुजं (जम्) |[३] ७' इति वैद्यनाथवर्णनं ॥ अथ वा (बा)
Metre : Pramitakshara.
• The conjunct ch seems to be engraved later on.
• Metre : Sārdūlavikridita.
4 Metre: Prithvi.
• Metre: Rathōddhata.