________________
No. 44.] FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION: V. S. 1517. 317
14 ना मकरमहती मध्यजगती पतत्तीरं नौरं तटविट[पिनो वीतविटवाः । अशक्तो संमतों
नति कुटि[लं मध्यनिकटे ततो जाता मन्ये बिदिवसरितोऽस्या कुटिलता ।१८इति कुटिलावर्सनं ॥ अथ विधवासावर्सन ॥ महेशमोहनं
मो.. 16 हतमोनिर्वासनं महः । गंजापुंजकतोत्तंसं वि[ध्य]वासमुपास्महे ॥२० इंद्रनीलकुल
मंजुलद्युति[ील]या दलितदैत्यसंहतिः । सचिकूटभुवि चारुहासिनी चंडिका
जयति विंध्यवासिनी ॥२१ धावद्धौरर्ध(ध)नुर्धरैरपि महाकुंता. 18 सिवित्रासिभिर्बीरहनिवपुंगवै ४ परिवृतं [ग्रा]मरंगोचतं(तम्) । आ[क्रम्याव]टुमंजिला
समदहनोहामशूला[न] लज्वालाभिमहिष जगति सततं सा विंध्यवासावतु ॥२२
इति विंध्यवामावर्मनं ॥ अथ श्रीएकलिंगवर्सनं ॥ श्रीवाटे मेदपाटे 17 परिहतकपटे प्रोच्चकूटे त्रिकूटे हारी हारोतरा[0]रग[णि]ततपसा शंभुराविबभूव ।]
यस्याद्यापि प्रसादादधिगतयशसो बप्पवंशे [न]रेशा निर्वैरं भूमिभारं भुजभुज
गफणामंडलैरुद्द हंति ॥२३ काशीभूमो विकाशौ न भवति न गि18 रो राजते राजतेऽन्यो लंकालंकारभूयं न वहति न गतः शोणिते10 शोणितेपि ।
इत्ये[कैक'] - -- -. -.- रे संजयवादिदिक्षुः प्राप्तप्रौढिस्त्रिकूट
प्रमथपतिरसावेकलिंगायोस्ति ॥२४" इति श्रीएकलिंगवर्सनं ॥ अथ इन्द्र19 तीर्थभोजसरोवर्मन ॥ विराजते तत्र च पूर्व[संचितं सरस्मुरेंद्रस्य शोकसंदर
(रम्)]] श्रीभोज[भूपे]न सुकेतु"मंडितं विधाय यगोजसरः स्फुटीकतं(तम) ॥२५॥
रत्नप्रदानसमये तु मया विषेण संभावितोयमिति भोजतडागर्दभात् । भोतस्त20 रंगचमरैरमरप्रवीरं संवीजयन्ज(ख)लधिरा]विरभूत्किमत्र ॥२६॥ तौरवीरधि मरालबा.
लि[का] मंजरीमधुकमाधुरी]जषः । संस्पस()त्यपि न धूलिधुसरं केसर
सरसि भोजसंजके ॥२७ सरसी सुरेशदिशि शंकर तो विमI Read asakteb (genitive singular).
- Read sansakter-(ablative singular in hetu or cause). * Read sariti'-syah. .Metre: Sikharini. • Metre: Anushubh. •Metre : Rathoddhata.
Metre: Sard alarikridita. • There is a medial stroke on top of the syllable dra, which is superfluous.
Metre: Sragdhard.. 10 This word as qualifying Sonita or Sonitapura (beyond), the city of Banigura, a great devotee of Siva, is used in the indicated sense (lakshyartha) of anurakta meaning devoted'..
11 The word këtu here meang shape' or form'. 11 Metre : l'pajati. 11 Sandhi is not observed here. 14 Metre: Vasantat ilaka. 16 The syllable ra has a superfluous prishtha-målra.