Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
294
EPIGRAPHIA INDICA.
[VOL. XXIV.
8 ta-drava-mucham prabhavo gavām yö Govindacharhdra iti chandra ivmāmvu(mbu)
rās()ēħ || (811*] Na katham-apy=alabhanta rana-kshamāms-tif(s)pishu dikshu gaján
atha vajriņa[h] () kakubhi babhramur-Abhramuvallabhaḥ(bha)9 pratibhaţă iva yasva(sya) ghati-gajāḥ || (911*] Ajani Vijayachandrð nāma tasman-[na]
rëndrah Surapatir=iva bhūbhfit-paksha-vichchhēda-dakshah | bhuvana-dalana-hēla-har
mmya-Hamrnirha(ra)-näri-nayana-jala-1 10 da-dhärä-dhauta-bhūlöka tāpaḥ || [1011*) Lõka-tray-akramaņa-köli-vibrimkhalani prakhyāta
kirtti-kavi-varnnita-vaibhavāni yasya Trivikrama-pada-krama-bhämji bhänti projja
(jjsim)bhayanti Va(Ba)li11 rāja-bhayam yaśārbi(si) || (111) Yasmims-chalaty=udadhi-nēmi-mahi-jayārtham mādyat
kar-indra-guru-bhāra-nipidit-ēva | yāti Prajāpati-padam sa(ka)ran-arthini bhūs=tvangat
turanga-nivah-ottha-rajas-chhalēna || [1211*] 12 Tasmād-adbhuta-vikramād-atha Jaya[ch]chamdr-ábhidhanaḥ patir-bhūpānām=&vati
rnna esha bhuvan-oddhārāya Nārāyaṇaḥ dvaidhibhāvam=apasya vigraha-ruchim dhik
kritya sä(sā)nt-asa(sa)yāḥ sēvantē yam=udagra. 13 vam(baṁ)dhana-bhaya-dhvams-arthinaḥ pārthivāḥ [131] Gachchen=mūrchchhām=
atuchchhär na yadı kavalay[ē]ta-kūrmma-prishth-abhighâta-pratyávfitta-sram-artto
namad-akhila-phana-sv(sv)āsa-västyä] -sahasram(sram) | udyogē yasya dbáva. 14 d-dharanidhara-dhuni-nirjhara-sphāra-dhāra-bhrabyad-dana-dvip-ali-va(ba)hala-bhara-galad
dhairya-mudraḥ phanimdraḥ ! [14][*] So=yam samasta-rāja-chakra-samsēvita
charanah [1*] Sa cha Paramabhattaraka-Mahārajā. 15 dhiraja-Paramēgva(sva)ra-Paramamahēsvara-nija-bhuj-õpārjjita-sri-Kanyakuvj(bj)-adhipati
(tya)-bri-Chandradēva-pādā[n udhyata-Paramabhattāraka-mahārājādhirāja. Para mēsva
ra-Paramamāhēsvara-sri-Ma16 da[napalladēva-pădānudhyāta - Paramabhattāraka - Mahārājadhirāja - Paramēbvara - Para
mamahēsvar-āsvapati-gajapati-narapati-rājatray-adhipati-vividba-vidyā . vichara - Vācbas
pati17 sri-[Govim dacharidradēva. pādānudhyāta - Paramabhattāraka - Mahārājadhirāja - Para
mēsvara-Paramamahësvar-āsvapati-gajapati-narapati - rājatray - adhipati . vividha - vidyā.
vichāra-Va18 chaspati - Sri Vijayachandradēva - pädanudhyata - Paramabhattāraka - Mahārājādhiraja
Paramësvara-Paramamāhēsvar-āśvapati - gajapati - narapati - rājatray . adhipati - vividha
vidyā-vicha19 ra-Vāchaspati-erimaj-Jayachchandradēvð vijayil ||Dahaduāra-pattalāyām | Kadahl
saha-Mardară-grāma-nivēsino nikhila-janapadán=upagatān-api cha rāja-rajñi-yuvarāja20 martri-puröhita-pratihära-sēnapati-bhāṁdāgārik-akshapatalika - bhisbag - naimittik - antah
purika-dūta-kari-turaga-pattanákarasthāna-gokulādhikäri-purushān=ājñāpaya21 ti võ(bő)dhayaty=adiśati cha [ll*] Viditam=astu bhavatām yatb-uparilikhita-grāmaḥ sa
jala-sthalaḥ sa-lõha-lavan-ākaraḥ sa-matsy-ākaraḥ sa-gartt-Ösharaḥ sa-giri-gabana-nidbā
naḥ sa. 22 mardhuk-a]mra-vana-vātika vita pa-trina - yūti - gochara - paryantah s - orddh[v1 - adha[6*1=
chatur-āghāța-visu(su)ddhaḥ sva-simā-paryantaḥ sa(sapta-strim]sa(ba)d-adhika-dvadasa(ba)-sata-samvatsarē Phålgunē mäsi
1 There are two dandas here to show that the word is continued in the next line. . This letter is damaged. . There is a mark here to show that the phrase is continued in the next line. • Thare is a superfluous danda here.

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472