________________
294
EPIGRAPHIA INDICA.
[VOL. XXIV.
8 ta-drava-mucham prabhavo gavām yö Govindacharhdra iti chandra ivmāmvu(mbu)
rās()ēħ || (811*] Na katham-apy=alabhanta rana-kshamāms-tif(s)pishu dikshu gaján
atha vajriņa[h] () kakubhi babhramur-Abhramuvallabhaḥ(bha)9 pratibhaţă iva yasva(sya) ghati-gajāḥ || (911*] Ajani Vijayachandrð nāma tasman-[na]
rëndrah Surapatir=iva bhūbhfit-paksha-vichchhēda-dakshah | bhuvana-dalana-hēla-har
mmya-Hamrnirha(ra)-näri-nayana-jala-1 10 da-dhärä-dhauta-bhūlöka tāpaḥ || [1011*) Lõka-tray-akramaņa-köli-vibrimkhalani prakhyāta
kirtti-kavi-varnnita-vaibhavāni yasya Trivikrama-pada-krama-bhämji bhänti projja
(jjsim)bhayanti Va(Ba)li11 rāja-bhayam yaśārbi(si) || (111) Yasmims-chalaty=udadhi-nēmi-mahi-jayārtham mādyat
kar-indra-guru-bhāra-nipidit-ēva | yāti Prajāpati-padam sa(ka)ran-arthini bhūs=tvangat
turanga-nivah-ottha-rajas-chhalēna || [1211*] 12 Tasmād-adbhuta-vikramād-atha Jaya[ch]chamdr-ábhidhanaḥ patir-bhūpānām=&vati
rnna esha bhuvan-oddhārāya Nārāyaṇaḥ dvaidhibhāvam=apasya vigraha-ruchim dhik
kritya sä(sā)nt-asa(sa)yāḥ sēvantē yam=udagra. 13 vam(baṁ)dhana-bhaya-dhvams-arthinaḥ pārthivāḥ [131] Gachchen=mūrchchhām=
atuchchhär na yadı kavalay[ē]ta-kūrmma-prishth-abhighâta-pratyávfitta-sram-artto
namad-akhila-phana-sv(sv)āsa-västyä] -sahasram(sram) | udyogē yasya dbáva. 14 d-dharanidhara-dhuni-nirjhara-sphāra-dhāra-bhrabyad-dana-dvip-ali-va(ba)hala-bhara-galad
dhairya-mudraḥ phanimdraḥ ! [14][*] So=yam samasta-rāja-chakra-samsēvita
charanah [1*] Sa cha Paramabhattaraka-Mahārajā. 15 dhiraja-Paramēgva(sva)ra-Paramamahēsvara-nija-bhuj-õpārjjita-sri-Kanyakuvj(bj)-adhipati
(tya)-bri-Chandradēva-pādā[n udhyata-Paramabhattāraka-mahārājādhirāja. Para mēsva
ra-Paramamāhēsvara-sri-Ma16 da[napalladēva-pădānudhyāta - Paramabhattāraka - Mahārājadhirāja - Paramēbvara - Para
mamahēsvar-āsvapati-gajapati-narapati-rājatray-adhipati-vividba-vidyā . vichara - Vācbas
pati17 sri-[Govim dacharidradēva. pādānudhyāta - Paramabhattāraka - Mahārājadhirāja - Para
mēsvara-Paramamahësvar-āsvapati-gajapati-narapati - rājatray - adhipati . vividha - vidyā.
vichāra-Va18 chaspati - Sri Vijayachandradēva - pädanudhyata - Paramabhattāraka - Mahārājādhiraja
Paramësvara-Paramamāhēsvar-āśvapati - gajapati - narapati - rājatray . adhipati - vividha
vidyā-vicha19 ra-Vāchaspati-erimaj-Jayachchandradēvð vijayil ||Dahaduāra-pattalāyām | Kadahl
saha-Mardară-grāma-nivēsino nikhila-janapadán=upagatān-api cha rāja-rajñi-yuvarāja20 martri-puröhita-pratihära-sēnapati-bhāṁdāgārik-akshapatalika - bhisbag - naimittik - antah
purika-dūta-kari-turaga-pattanákarasthāna-gokulādhikäri-purushān=ājñāpaya21 ti võ(bő)dhayaty=adiśati cha [ll*] Viditam=astu bhavatām yatb-uparilikhita-grāmaḥ sa
jala-sthalaḥ sa-lõha-lavan-ākaraḥ sa-matsy-ākaraḥ sa-gartt-Ösharaḥ sa-giri-gabana-nidbā
naḥ sa. 22 mardhuk-a]mra-vana-vātika vita pa-trina - yūti - gochara - paryantah s - orddh[v1 - adha[6*1=
chatur-āghāța-visu(su)ddhaḥ sva-simā-paryantaḥ sa(sapta-strim]sa(ba)d-adhika-dvadasa(ba)-sata-samvatsarē Phålgunē mäsi
1 There are two dandas here to show that the word is continued in the next line. . This letter is damaged. . There is a mark here to show that the phrase is continued in the next line. • Thare is a superfluous danda here.