Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 42.]
LUCKNOW MUSEUM PLATE OF JAYACHCHANDRADEVA: V. S. 1237. 295
23 sukla-pakshe saptamyan-tithau Ravi-dine ankato-pi samvat 1237 Phalgunasudi 7 Ravau Mina-gate savitari! ady-ēha' śrimad-Vārāṇasyäṁ Gaṁgāyāṁ snätva vidhivan-mamtra-deva-mu(mu)ni
24 manuja-bhūta-pitriganams-tarppayitva timira-paṭala-patana-paṭu-mahasam-Ushnarōchisham =upasthay-O(Au)shadhipati-sakala-sekharam samabhyarchchya tri-bhuvana-tratur-bhaga
vatō Vasudeva
25 sya pūjām vidhaya prachura-payasena havisha havirbhujam hutvā mātā-pitrōr-atmanaś cha punya-yaso-bhivriddhaye asmabhir-ggōkarppa-kusalata-pūta-karatal-ōdaka-pür
vvakam Vatsa-1
26 gōtrāya Bhārggava-Chyavan-Apnavān-Aurvva-Yā(Jā)madagny-eti-pamcha-pravaraya paṁpamḍita-sri-Gōtrānanda-putrāya paṁdita-sri-Vra(Bra)
dita-sri-Sarvvānanda-pautraya
hmasarmman[ē] vra(bra)hmaṇāya chamdr-a
27 rk[kath] yavach-chhäsanikritya pradatto matva yathādīyamana-bhāga-bhūga-kara-pravapikara-yamali-kamali-prabhriti-niyat-äniyata-samast-idäуän-ājñāvidhëуbhāya disya
28 th=ēti || || Bhavanti ch=ātra ślōkāḥ || Bhūmim yaḥ pratigribņāti yaś-cha bhūmim prayachchhati | ubhau tau punya-karmmāņau niyatam svargga-gaminau || [15||*] Sam (Sam)kham bhadr-asanam chchhatramṁ var-āśvā va
29 ra-varaṇaḥ bhumi-danasva(sya) chihnani phalam-etat-Purandara || [16||*] Shashti[m] varsha-sahasra(sra)ņi svargge vasati bhumidaḥ | achchhetta ch-anumanta cha tany-eva narakē vaset || [17]*] Va(Ba)hubhir-vva
30 sudha bhuktā rājabhiḥ Sagar-ādibhiḥ yasya yasya yadā bhūmis-tasya tasya tadā phalam || [18] Sva-dattam para-dattam va yō harēta vasumdharam sa vishṭhāyām krimir= bhütvā piṭri
31 bhiḥ saha majjati || [19] Vari-hin[e]shv-aranyeshu sushka-kōṭara-vasinaḥ krishnasarppās-cha jāyantē dēva-vra(bra)hma-sva-hariṇaḥ || [20||*] Na visham visham-ity=abur= vra(bra)hma-svam visham-uchyatē visha
32 mē[kā]kinam hanti vra(bra)hma-svam putra-pautrikam(kam) || [21||*] Taḍāgānāṁ sahasrē(srē)ņa Vājapēya-satēna cha gavām kōți-pradānēna bhūmi-harttā na su(éu)dhyati || [22||*] Asmad-vamsa(se) parikshine yaḥ ka
33 [s-chin-nripatir-bha*]vēt | tasy-ahaṁ kara-lagnō-smi sasanaṁ na vyatikramen(t) || [23||*] Sarvvan-ētāna(n)-bhāvinaḥ parthiva(v-e)ndran bhūyō bhūyō yachatē Rāmabhadraḥ | samanyō-yam dha."
34 [rmma-sētur=nripā*]3ņāṁ kālē kālē pālaniyō bhavadbbiḥ || [24||*] Vāt-abhra-vibhramva(ma)m=idam vasudh-adhipatyam-āpāta-mātra-madhura vishay-ōpabbōgāḥ prāṇās-triņagra-jala-vim
35 [du-samā narānām*] dharmmaḥ sakhã param-ahō para-lōka-yānē || [25||*] Yan-iha dattāni pura narendrair-ddānāni dharmm-artha-yaśaskarāņi | nirmmalya-vānta-pratimāni tāni kō | 36 [nāma sādhuḥ punar-adadita | [26||*] Likhitam ch=ēdaṁ tām[ra]-puṭṭakaṁ mahākshapatalika-thakkura-śrī-Śrīpatibhir=iti ||
1 There is a superfluous danda here.
There is a mark here to show that the word is continued in the next line.
The portion within square brackets is lost.
Danda superfluous.

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472