________________
No. 38.]
45 व्रता
44 नवचरितो । मानवदेवो जिनेन्द्रपदपथा [र्चको ] ' ॥ [ ११* ] तस्य सतो मेण्डबा ।'
सीतेव पति
निरिता । सत्यवती [वि]नयवती । सतताहारप्रदायिनी gra | [। १२*] तष्णौ
MASULIPATAM PLATES OF AMMARAJA II.
Fourth Plate; First Side.
46 [सु]तौ प्रसिद्धौ । बुद्धिपरौ । सकलशास्त्रशस्त्रविवेकौ । भीमनरवाहनाख्यौ ।" विख्यातौ रा
47 मलक्ष्मणाविव लोके ॥ [ १३* ] यौ भीमार्जुनश (स) यो ।' बलबुतबलदेव वासुदेव[समा]नौ । [न]
48 कुलदेवतुल्यौ ।' तो जातो जेनवनिरतचरित्रौ ॥ [ १४ * ] 'श्रीमतचा लुक्बभौम[चितिपतिकृप] -
50
49
या लब्धसामन्तचिह्नौ ।' श्रीहारौ बरष्ठीवन (?) पद विलसत्वा (चा) मरच्छच[लोलौ ।] रिकस्थौ शिखिरुहपटलच्छाद्यसत्कर्करीको ।" जातौ चालुक्य [चूली] करिहयौ काहलाद्यभ्युपेतौ ॥ [ १५* ] 'जैनाचार्य्यो यदीयो गुरुरखि62 लगुणचन्द्रसेनाख्यशिश्यो' ।' श्शास्त्रज्ञोर्खा (नाथसेनो म्मु (सु) निनुतजयसेनो मुनिद्दचितात्मा ।
51
―
सि
53 चान्तः कलाः परसमयपटुः सबुतोत्कृष्टवृत्त । सत्याचा श्रावका
क्षपणकसु [ज]
54 न शका ( ) वकानाम् ॥ [ १६ ] तो ताभ्यां राजभीमनरवाहणा (ना)भ्यां विजयवाटिकाय
Fourth Plate; Second Side.
55 जिनभवनयुगविप्रितमेतद्यमार्त्यमस्माभिराकारपरिहारं देवभोगौ
56 कृत्य पेef life urruनाम ग्रामो दत्तः [*] अस्वावचयः
277
4 Danda is unnecessary.
• Read श्रीमंशालुका
1 Mark of punctuation is unnecessary here.
[ Reading is पदपद्मालि: N. L. R.]
The word faa is written below the line; obviously the scribe inserted it in revision.
• Metre : Sragdhara.
The letter I am inclined to read the letter as f in preference to fe.
Read ferit.
। पूर्व्वतः मण्डयू -
is written beneath the line; it appears to have been inserted by the scribe during revision