Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 189
________________ अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहकृतानाभोगजन्यम् । तदुक्तं दशवकालिक अ४वृत्तौ-"अयतनया चरन् धर्मपरीक्षा प्रमादानाभोगाभ्यां प्राणि(ण)भूतानि हिनस्तीति ।" ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति । तत्र प्रमत्तसंयतानामपवादपदप्रतिषेव- सटिप्पणा ॥१७७॥ णावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिप्रायेण संयमपरिणामानपायाद् द्रव्यत्वम् , अन्यावस्थायां त्वनाभोगाद् । अप्रमत्तसंयतानां त्वपवा ॥खोपड़ वृत्तिः ॥ दानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यर्थादनाभोगसहकृतमविशेषितं मोहनीयं कमैव जीवघातादिकारणं सम्पन्नम् , गाथा-४९ तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानां तु मोहनीयानाभोगाभ्यां द्रव्या- ॥१७॥ श्रवपरिणतिरिति सिद्धमिति ॥ मोहं विना द्रव्याश्रवपरिणतिर्न स्वकारणप्रभवा केवलिनः सम्भवतीति चेत् , तत्राह-इतरथा द्रव्याश्रवपरिणतेोहजन्यत्वनियमे, द्रव्यपरिग्रहेण वस्त्रपात्ररजोहरणादिलक्षणेन, युतो जिनो मोहवान् भवेत् , द्रव्यहिंसाया इव द्रव्यप-10 रिग्रहपरिणतेरपि त्वन्मते मोहजन्यत्वाद् । न च धर्मोपकरणस्य द्रव्यपरिग्रहत्वमशास्त्रीयमिति शङ्कनीयम् । “दव्वओ णाम एगे परिग्गहे | राणो भावओ १; भावओ णामेगे णो दव्वओ २, एगे दबओवि भाववि ३, एगे णो दव्वओवि णो भावओवि ४। तत्थ अरत्तदुस्स लाधम्मोवगरणं दव्वओ परिग्गहो णो भावओ १ । मुच्छियस्स तदसंपत्तीए भावओ णो दव्वओ २, एवं चेव संपत्तीए दव्वओवि भावHओवि ३ चरिमभंगो पुण सुन्नोत्ति ४ ॥ [द्रव्यतो नाम एकः परिग्रहः, नो भावतः । भावतो नाम एकः परिग्रहः, नो द्रव्यतः । एको द्रव्यतो पि भावतोऽपि । एको नो द्रव्यतोऽपि नो भावतोऽपि । १ तत्र अरक्तद्विष्टस्य धर्मोपकरणं द्रव्यतः परिग्रहः, नो भावतः । २ मूर्छितस्य तदसंप्राप्त्या भावतो नो द्रव्यतः । ३ एवं चैव संप्राप्त्या द्रव्यतोऽपि भावतोऽपि । ४ चरमभङ्गः पुनः शून्य इति । ] इति चतुर्भङ्गया दशवैक लिक-पाक्षिकसूत्रवृत्तिचूपर्यादौ सुप्रसिद्धत्वात् । न च द्रव्यपरिग्रहयुतस्यापि भगवतो मोहवत्त्वमिष्यते, अतो RSS RSHASHTRA

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304