Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 248
________________ धर्मपरीक्षा ॥२३६॥ कायिक्याः प्रथमसमय एवासम्भवादिति ॥" अयं च नियम आरम्भजातीयस्य दोपत्वस्फुटीकरणार्थ व्यवहारेणोच्यते, न तु केवलिनो-16 भासटिप्पणा ऽप्यारम्भो दोष इति नानुपपत्तिः, तथापि निश्चयतो योगानां केवलानामेव यत्प्रतिवन्धकत्वं परेणोद्भाव्यते, तत्र वयं वदामः-न स्फु-Rोपन टारम्भयुक्तानां नवा केवलानां योगानामन्तक्रियाप्रतिबन्धकत्वं निश्चिनुमः, किन्वारम्भशक्तियुक्तानामन्तक्रियाविरोधित्वं प्राणिघातानु-18 वृत्तिः॥ कूलपुद्गलप्रेरणाकारिस्थूलक्रियारूपारम्भजननशक्तिसहितैयोगैः स्थूलक्रियारूपारम्भजननद्वाराऽन्तक्रियाप्रतिघाताद् , अत एव चरमयोगेगाथा-६३ आरम्भजननशक्त्यनन्वयात् , तेन नान्तक्रियाप्रतिबन्ध इति तदनन्तरमेवान्तक्रियासम्भवस्तदिदमाह- छक्तिविगमे' आरम्भा ॥२३६॥ दिजननशक्तिविलये, पुनर्योगनिरोधोऽप्रतिबद्धोऽस्खलितसामग्रीकः, चरमयोगक्षणस्यैव योगनिरोधजनकत्वाद् । इदं च सूक्ष्मणुसूत्रनयमतमित्यविरुद्धमिति मन्तव्यम् ।। ६२ ।। नन्वेवमनेन सूत्रेण केवलिन आरम्भजननशक्त्यन्वितयोगवत्वं भवद्भिरभ्युपगतम् , तच्चास्माकमपि सम्मतमेव, आरम्भस्वरूपयोग्यतायाः केवलियोगेष्वस्माभिरभ्युपगमात् । न चातः केवलिन्यारम्भसम्भवोऽपि, मोहनीयाभावेन तभिरूपितफलोपहितयोग्यतायास्तत्रास्वीकारादिति पराशङ्कायामाहपोग्गलपणोलणाए, जो आरंभो इमोइ किरियाए ॥ णियमा मुणीण भणि ओ, सस्सिअनाएण सोऽदुट्टो ॥६३॥181 [पुमलप्रणोदनायां य आरम्भोज्नया क्रियया ॥ नियमान्मुनीनां भणितः शास्टिकज्ञातेन सोऽदुष्टः ॥ ६३ ॥] व्याख्या-'पोग्गलपणोल्लणाए'त्ति । अनयाऽऽरम्भशक्त्या हेतुभूतया, क्रियया-एजनादिलक्षणया, पुद्गलप्रणोदनायां जीवघनलोकान्तःस्थापरापरपुद्गलप्रेरणायां तथाविधसहकारिसम्पर्कसमुद्भूतायां सत्यां, य आरम्भो भवति, स नियमान्मुनीनां शास्यिकज्ञातेनादुष्टो भणितः। अयं भावः-स्थूलक्रियया पुद्गलप्रेरणायामारम्भस्तावत्साधूनामप्यवर्जनीयो भवति । अत एवाऽऽ

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304