Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 249
________________ धर्मपरीक्षा ॥२३७॥ SHRSS हारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धस्तदसम्बद्धैर्वा प्राणादिधाते त्रिक्रियत्वादिकमुक्तम् । तथा च समुद्घातपदे प्रज्ञापनासूत्रम्-"तेणं भंते ! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआई जीवाई सत्ताई अभिहणंति जाव उवद्दवंति, ते णं भंते जीवे सटिप्पणा ॥ खोपज्ञ कइकिरिए?, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। तेणं भंते ! जीवा ताओ जीवाओ कइकिरिआ?,गो एवं चेव, वृत्तिः ॥ से णं भंते ! नीचे ते य जीवा अण्णेसि जीवाणं परंपराधाएणं कइकिरिया ?, गो०! तिकिरियावि चउकिरियावि पंचकिरियावि"त्ति । INमाथा-६३ ते भदन्त ! पुद्गला निक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सत्त्वान् अभिनन्ति, यावदुपद्रवन्ति स भदन्त ! जीवः कतिक्रिया, ॥२३७॥ | गौ० ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः। ते च भदन्त जीवाः ते कतिक्रियाः१ । गौ० एवमेव स च भदन्त ! जीवः तेच जीवा अन्येषां जीवानां परम्पराघातेन कतिक्रियाः?, गौ०! स्याद् त्रिक्रिया अपि, चतुष्क्रिया अपि, पञ्चक्रिया वेति ॥] परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम् , अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्त दोषविधया न दोषभाक् । तदुक्तं बृहत्कल्पभाष्ये-"आहारणीहारविहीसु जोगो, सव्वो अदोसाय जहा जयस्स ॥ हिआय सस्संमि व सस्सियस्स, भंडस्स एवं परिकम्मणं तु ॥३९३१॥" यथा यतस्य प्रयत्नपरस्य साधोः, आहारनीहारादिविधिविषयः मर्वोऽपि | योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेवमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह-'हियाय सरसंमि व सस्मि अस्सत्ति । शस्येन चरतीति शास्यिकः कृषीवलः, तस्य यथा तद्वि(शस्यविषयं परिकर्मण निद्दिणनादिकं, हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तं-"यद्वच्छस्यहितार्थ, शस्थाकीर्णेऽपि विचरतः क्षेत्रे॥ या भवति शस्यपीडा, यत्नवतः साऽल्पदोषाय ॥१॥ तद्वज्जीवहितार्थ, जीवाकीर्णेऽपि विचरतो लोके ॥ या भवति जीवपीडा, यत्नवतः SCHECRUCRECRECRUCROCOM -SHA

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304