Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२६३॥
नियमश्चैकान्तश्च सिद्धान्तस्य " रयणप्पभा सिय सासया सिय असासया इति" एवमनेकान्तप्रतिपादकं स्यादित्यादि तृतीयकांडे] सम्मतिगाथायां भजना भजनायाः समग्राऽविराधना । "इमा णं भंते । रयणप्पभा पुढवी किं सासया असासया ?, गोयमा ! सिय सासया, सिअ असासया " इति । स्याद्वाददेशनायां द्रव्यार्थतया शाश्वत्येव पर्यायार्थतया त्वशाश्वत्येवेत्यधिकृतभङ्गरूपनिर्द्धारणापेक्षया वृत्तौ व्याख्याता । निक्षेपादिप्रपञ्चोऽपि हि सर्वत्र स्याद्वादघटनार्थमेव, यतः “प्रस्तुतार्थव्याकरणादप्रस्तुतार्थापाकरणाच्च निक्षेपः फलवानुच्यते " ततश्च स्याद्वादसिद्धिरिति । अत एव सर्वत्रौत्सर्गिकी स्याद्वाददेश नैवोक्तेति सम्मत्यादिग्रन्धानुसारेण सूक्ष्ममीक्षणीयम् ॥ ८१ ॥ अथ य एवमवश्यम्भाविन्याऽपि जीवविराधनया सद्भूतदोषमुत्प्रेक्ष्य भगवतोऽसद्दोपाध्यारोपणं कुर्वन्ति तेषामपायमाविष्कुर्वन्नाह - मिच्छादोसवयणओ, संसाराडविमहाकडिल्लंमि ॥ जिणवरणिंदारसिआ भमिहिंति अणोरपारम्भ ॥ ८२ ॥ [ मिथ्यादोषवचनतः संसाराटवी महागहने । जिनवरनिन्दारसिका, भ्रमिष्यन्ति अनवक्पारे ।। ८२ ।। ] 'मिच्छादोसवणओ'त्ति । मिथ्यादोषवचनाद्-असद्भूतदोषाभिधानाद्, जिनवर निन्दारसिका अभव्या दूरभव्या वा जनाः, संसाराटवी महागहनेऽनवक्पारे भ्रमिष्यन्ति, तीव्राभिनिवेशेन तीर्थकराशातनाया दुरन्तानन्तसंसारहेतुत्वात् । उक्तञ्च “तित्थयरपवयणसुअं, आयरियं गणहरं महिड्डीयं ।। आसायंतो बहुसो, अनंतसंसारिओ होइ ॥ १ ॥ " इत्यादि । अथ केवलि - छनस्थलिङ्गविचारगया न केवलिनोऽवश्यम्भाविनी विराधना सम्भवतीति व्यामोहोऽपि न कर्त्तव्यः, सम्यग्विचारपर्यवसानत्वात्तस्य, इत्यभिप्रायवानाह - जोत्रिय जीयइ मोहो, छउमत्थजिणाण लिंगवयणाओ ॥ उवउत्तस्स ण चिट्ठइ, सोविय परमत्थदिडी ॥ ८३ ॥
सटिप्पणा ॥ खोपड वृतिः ॥ गाथा-८२ ॥२६३॥

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304