Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 303
________________ धर्मपरीक्षा ॥२९॥ RECA- यन्नन्यैरपि तत्त्वनिर्णयसिद्धयर्थमित्थमेव भणितव्यमित्युपदेशमाहभणियं किंचि फुडमिणं,दिसाइ इय धम्मवायमग्गस्स। अण्णेहि वि एवं चिय, सुआणुसारेण भणियवं॥१०२॥ सटिप्पणा ॥खोपक्ष [भणितं किश्चित्स्फुटमिदं दिशेति धर्मवादमार्गस्य ॥ अन्यैरप्येवमेव श्रुतानुसारेण भणितव्यम् ॥१०२॥] वृत्तिः ॥ व्याख्या--'भणिय'ति । इत्युक्तहेतोः, धर्मवादमार्गस्य दिशैव स्फुटमिद किश्चित्प्रकृतार्थगोचरं, भणितं मया, तेन गाथा-१०२ च तात्पर्यार्थदृष्टया तत्त्वनिर्णयसिद्धिरपि कृतैवेति भावः ॥ अन्यैरपि धर्मपरीक्षकः, एवमेव श्रुतानुसारेण भणितव्यम् । इत्थ- १०३-१०४ मेव प्रकृतार्थभ्रमनिवृत्त्या तत्त्वज्ञानसिद्धे रागद्वेषपरिणामाभावेन कल्याणबीजसम्पत्तेश्चेति भावनीयम् ॥ १०२॥ सर्वस्वोपदेशमाह ॥२९ ॥ | किं बहुणा इह जह जह, रागद्दोसा लहुं विलिजंति ॥ तह तह पट्टियव्वं, एसा आणा जिगिदाणं ॥१०३॥18 [किं बहुनेह यथा यथा रागद्वेषौ लघु विलीयेते ॥ तथा तथा प्रवर्तितव्यं एषा आज्ञा जिनेन्द्राणाम् ॥] स्पष्टा ॥ १०३ ॥ एसा धम्मपरिक्खा, रइआ भविआण तत्तबोहहा ॥ सोहिंतु पसायपरा, तं गीयत्था विसेसविऊ ॥१०४॥ [एषा धर्मपरीक्षा रचिता भव्यानां तत्त्वबोधार्थाय ॥ शोधयन्तु प्रसादपराः तां गीतार्थाः विशेषविदः ॥] स्पष्टा ॥१०४॥ A सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहर्मणी, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि ॥ सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ न

Loading...

Page Navigation
1 ... 301 302 303 304