Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
CALCRECRUNC
धर्मपरीक्षा
व्याख्या-'एयं परमं'ति । एतदध्यात्मध्यानं परमं ज्ञान, ज्ञानस्य विरतिफलत्वाद्, विरतेश्च समतासारत्वात् , समताया
चैतद्वायत्तत्वादिति भावः। परमो धर्मोऽयमेव प्रसिद्धः, दुर्गतौ पततो जन्तोधरणात् , सिद्धिगतौ नियमेन धारणाच ॥ एतच्च पर- सटिप्पणा ॥२९॥ मरहस्यमुत्कृष्टोपनिषद्भूतं, निश्चयशुद्धं पारमार्थिकनयविशदीकृतं, जिनास्तीर्थकरा, ब्रुवते । यदागम:-( ओघनिर्युक्तो)
तस्वोपत्र "परमरहस्समिसी(मी)णं, समत्तगणिपिडगझरिअसाराणं । परिणामियं पमाण, णिच्छयमवलंबमाणाणं ॥७६०॥" [परमरहस्यमृ
वृतिः ॥
गाथा-१०१ षीणां (मेषां) समस्तगणिपिटकस्मृतसाराणां । परिणामः प्रमाणं निश्चयमवलम्बमानानाम्] पंचवस्तु गाथा ६०२ ॥ १० ॥
॥२९॥ __अध्यात्मस्य प्रवचने परमरहस्यत्वादेव परीक्षकैः सर्वत्र तदनुल्लङ्घनेनैव प्रवृत्तिः कर्तव्येत्यभिप्रायवानाह४ अज्झप्पाबाहेणं, विसयविवेगं अओ मुणी बिति ॥ जुत्तो हु(हि)धम्मवाओ, ण सुकवाओ विवाओ वा॥१०१॥
[अध्यात्माबाधेन विषयविवेकमतो मुनयो ब्रुवन्ति ॥ युक्तः खलु (हि) धर्मवादः न शुष्कवादो विवादो वा ॥ १०१॥]
व्याख्या- 'अज्झप्पाबाहेणं'ति । अतोऽध्यात्मस्य परमरहस्यत्वादध्यात्माबाधेन-स्वपरगतमैत्र्यादिसमन्वितशुभाशयाविच्छेदेन, विषय विवेकं निर्णिनीषितार्थनिर्णय, ब्रुवते मुनयो विगलितरागद्वेषाः साधवः, कर्त्तव्यमिति शेषः । हि यतो धर्मवाद एव मध्यस्थेन पापभीरुणा च समं तत्वनिर्णयार्थमपक्षपातेन कथाप्रारम्भलक्षणो युक्तः, तत्त्वज्ञानफलत्वात् तस्य(स्याः), न शुष्कवादः,
जये पराजये वा परस्य स्वस्य चानर्थलघुत्वापचेः कण्ठशोषमात्रफलः, विवादोवा-दुःस्थितेनार्थिना सह छलजातिप्रधानो जल्पः, युक्तः, 18 साधूनां माध्यस्थ्यप्रधानत्वात् , शुभानुबन्धित्वाच्च साधूनां प्रयत्नस्य ।। १०१॥
___तदेवं धर्मवादेनैवाध्यात्मावाधेन तत्त्वनिर्णयस्य कर्तव्यत्वाच्छिष्टाचारानुरोधेन तथोद्देशेनैव प्रारब्धस्य स्वग्रन्थफलोपहितत्वं प्रदर्श
H

Page Navigation
1 ... 300 301 302 303 304