Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 304
________________ -4 - धर्मपरीक्षा // 29 // R सटिप्पणा ॥स्वोपज्ञ वृतिः // // 292 // महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः, प्रचक्रे साहाय्यं तदिह घटनामौष्ठवमभूत् // प्रसर्पकस्तूरीपरिमलविशेषाद्भवति हि, प्रसिद्धः शृङ्गारस्त्रिभुवनजनानन्दजननः // 2 // सन्तः सन्तु प्रसन्ना मे, ग्रन्थश्रमविदो भृशम् // येषामनुग्रहादस्य, सौभाग्यं प्रथितं भवेत् // 3 // // इति जगद्गुरुबिरुदधारिभट्टारकश्रीहीरविजय सूरीश्वरशिष्यमुख्यपदतर्कीविद्याविशारदमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसशास्त्रज्ञतिलकपण्डितश्रीलाभविजयगणिशिष्यरत्नगुणगणगरिष्ठपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकविपुलयशःप्रतापसौभाग्यनिधिपण्डितश्रीनयविजयगणिचरणकमलसेविना पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन कृतोऽक्षय्यतृतीयायां धर्मपरीक्षानामा ग्रन्थः सम्पूर्णः // संवद्रसाक्षिसप्तेन्दु-नभे च सितपक्षके / / अष्टमीविधुवारे (1726 [1] श्रावण शुक्ल 8 सोम) हि, लिखिता पत्तने पुरे // 1 // SS+ MUSINUSUCCC CLUGk न्यायविशारद-न्यायाचार्य-निजप्रतिभाप्राग्भारोबोधितातीतपूर्वश्रुतकेवलिभगवत् - कूर्चालसरस्वती-पूर्वधरासन्नकालवर्तिचतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थप्रासादसूत्रणसूत्रधारायमाणमूरिकुलोत्तंसश्रीहरिभद्रसूरिलघुबान्धवप्रभृतिविशदबिरुदावलीविभूषित-महोपाध्यायश्रीयशोविजयगणिप्रणीता स्वोपज्ञविवरणसमेता धर्मपरीक्षा सम्पूर्णा //

Loading...

Page Navigation
1 ... 302 303 304