Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२६१॥
HASHISAITES
का सटिप्पणा
॥ खोपड वृचिः ॥ गाथा-७९
॥२६१॥
व्याख्या-'तं खलु'त्ति । तं लब्धिविशेषमुपजीवन्-जीवरक्षार्थ व्यापारयन् , खलु निश्चितं, जिनः केवली, तब मते प्रमादवान् स्याद् , 'लब्ध्युपजीवनं हि प्रमत्तस्यैव भवतीति' शास्त्रमर्यादा । अस्तु तहिं स लब्धिविशेषोऽनुपजीवित एव जीवरक्षाहेतुः, क्षायिकीनां हि लब्धीनां न प्रयुञ्जना भवति, तासामनवरतमेकस्वभावेनैव सर्वकालीनत्वात् , तासां च फलवत्त्वमपि तथैव । तदितराणां तु कादाचित्कत्वेन फलवत्त्वात् प्रयुञ्जनेति विशेषः-इत्येव ह्यस्मन्मतमित्यत्राह-तस्य लब्धिविशेषस्य, उपजीवनाभावे तु शैलेश्यामपि फलं जीवरक्षारूपं नास्ति, तदानीं तत्कायस्पर्शेन मशकादिव्यापत्तेस्त्वयापि स्वीकारात् , किं पुनःसयोगिकेवलिनि वाच्यम् ; तथा चोपजीवनानुपजीवनविकल्पव्याघातात् तादृशलब्धिविशेषकल्पनमप्रामाणिकमेवेति भावः ॥ ७९ ॥
अथ चारित्रमोहनीयकर्मक्षयजनिता जीवरक्षाहेतुर्लब्धिर्योगगतैव कल्प्यत इति शैलेश्यवस्थाथां नोक्तदोष इत्याशङ्कायामाहजोगगया सा लद्वी, अजोगिणो खाइगावि जइ णस्थि ॥ ता तकम्मस्सुदओ, तस्सेव हवे पराहुत्तो ॥८॥
[योगगता सा लब्धिः, अयोगिनः क्षायिक्यपि यदि नास्ति ॥ तदा तत्कर्मण उदयः, तस्यैव भवेत्परावृत्तः॥८॥]
व्याख्या-'जोगगय'त्ति । सा जीवरक्षाहेतुः, लब्धिर्योगगतेति कृत्वा, क्षायिक्यपि यदि अयोगिनोऽयोगिकेवलिनो, |नास्ति, तदा तस्यैवायोगिकेवलिन एव, तत्कर्मणश्चारित्रमोहनीयकर्मण, उदयः परावृत्तो भवेत् , चारित्रमोहक्षयकार्याभावस्य चारित्रमोहोदयव्याप्यत्वादिति भावः ।। किंच-यदि लब्ध्युपजीविजलचारणादिषु परिदृष्टा जीवविराधनाऽभावलब्धिरनुपजीव्या यदि केवलिनि कल्प्यते, तदा तादृशजङ्घाचारणादिषु परिदृष्टातिशयचरणलब्धिरप्यनुपजीव्या केवलिनि कस्मान्न कल्प्यते ?, तस्या उपजीव्यत्वनियमान तत्कल्पनं केवलिनि कत्तुं शक्यत इति चेद्, तदेतदन्यत्रापि तुल्यमिति स्वयमेव विभावय । तस्मानियतयोगव्यापारा

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304