Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा
• ॥२८॥का
45544554MASS
हेतुरनुसन्धेमः, अन्यथा केवलित्वगमकानि लिङ्गानि क्षीणमोहे न सन्ति, किन्तु स्वरूपतः सन्ति । यथा-वह्निरनुष्णः, कृतकत्वाद्इत्यनुमाने कृतकत्वं वनौ स्वरूपतः सदप्यनुष्णत्वगमकलिङ्गत्वेन नास्तीति प्रत्यक्षबाधितपक्षत्वादगमकं प्रोच्यते, तद्वत् 'क्षीणमोहे
सटिप्पणा
॥स्वोपक्ष सप्तापि स्थानानि' इत्युक्तावपि न निस्तारः, तद्वदेवाप्रयोजकत्वेन प्रकृतलिङ्गव्यभिचारानुद्धारात् । नह्ययः पिण्डो धूमवान् , वह्निमत्त्वाद्
चिः ॥ इत्यत्र पक्षदोषमात्रेण हेतुदोषो निराकर्तुं शक्यते, इत्यनुमानहेतुत्वे उक्तप्रकार आश्रयणीयः, सम्भावनाहेतुत्वे तु न किमप्युपपादनी- गाथा-८४ य मित्युपयुक्तैर्विभावनीयमिति दिक ॥ ८३ ॥ तदेवं केवलिनोऽवश्यम्भाविनी जीवविराधना न भवति' इति खमतिविकल्पनमनर्थहेतु- ॥२८०॥ रित्येतादृशाः कुविकल्पा मोक्षार्थिना त्याज्या इत्याहतिव्वासग्गहदोसा, एयारिसया हवंति कुविगप्पा ॥ ते उच्छिदिय सम्म, आणाड मुणी पहिजा ॥४॥
[तीवासद्ग्रहदोषा(दभिनिवेशा)देतादृशका भवन्ति कुविकल्पाः ॥ तानुच्छिद्य सम्यग् आज्ञायां मुनिः प्रवर्तेत ॥ ८४ ॥] तीव्रात्-सम्यग्वक्तृवचनानिवर्तनीयत्वेनोत्कटाद् , अभिनिवेशाद्विपर्ययग्रहादेताशकाः कुविकल्पा भवन्ति, तानुच्छिद्य सम्यगाज्ञायां गुरुशास्त्रपारतन्त्र्यलक्षणायां मुनिः प्रवर्तेत, न तु बहुश्रुतत्वादिख्यातिमात्रेण स्वमतिविकल्पजालग्रथनरसिको भवेदिति 'एताशका:'-इत्यतिदेशेन यः परस्यायं कुविकल्पोऽस्ति-'यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति', सोऽप्यपास्तो बो
व्यः, केवलसम्यक्त्वधारिणोऽविरतेरेव माहात्म्यादितराभक्ष्यभक्षणस्येव मांसभक्षणादपि निवृत्तेरनियमात् । यदि च "सद्यः सम्मूच्छि-18 तानन्त-जन्तुसन्तानषितम् ॥ तद् ज्ञात्वा भुञ्जानस्य सर्वांशानुकम्पाराहित्यान सम्यक्त्वमित्यभ्युपगमः, तदाऽनन्तजन्तुमयं ज्ञात्वा | मूलकादिकं भक्षयतोऽपि सम्यक्त्वक्षतिरभ्युपगन्तव्या स्याद् । यदि च मांसभक्षणस्यातिनिन्द्यत्वात्तस्य सम्यक्त्वनाशकत्वं तदा परदार-IN

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304