Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
| व्याख्या-'सत्थोइय'त्ति । शास्त्रे दशवकालिकादावुदिताः प्रतिपादिता ये गुणाः साधुगुणास्तैर्युक्तः सहितः, सुवर्णसह- 121
सटिप्पणा धमपरीक्षामाशो गुरुर्विनिर्दिष्टः, तत्तस्मात्कारणात् , तत्र गुरौ विषघातादीन इमाननन्तरमेव वक्ष्यमाणान् , सुवर्णगुणान् योजयन्ति।।८९॥६ ॥२८५ अत्रार्थेऽष्टसुवर्णगुणप्रतिपादनाय भावंसाधौ गुरौ तद्योजनाय च पूर्वाचार्य(श्रीहरिभद्रसूरि)कृता एव तिस्रो गाथा उपन्यस्य ति
॥ खोपड़
वृत्तिः ॥ है। विसघाइ-रसायण-मं-गलत्थ-विणए-पयाहिणावत्ते ॥ गुरुए-अडज्झ-ऽकुच्छे, अह सुवन्ने गुणा इंति ॥ ९० ॥ ||
गाथा-९० [विषघाति रसायनमङ्गलार्थविनतं प्रदक्षिणावर्त ॥ गुरुकमदाह्याकुत्स्यमष्टौ सुवर्णे गुणा भवन्ति ॥ ९० ॥] ___व्याख्या-'विसघाई' इत्यादि । विषघाति-गरदोषहननशीलं सुवर्ण भवति । रसायनमङ्गलार्थविनीतमिति कर्मधार
॥२८५॥ यपदम् । रसायनं-वयःस्तम्भनम् , मङ्गलार्थ-मङ्गलप्रयोजनम् , विनीतमिव विनीतम् , कटककेयूरादीष्टविशेषैः परिणमनात् । तथा प्रदक्षिणावर्तमतितापने प्रदक्षिणावृत्ति, तथा गुरुकम् , अलघुसारत्वात् । अदाह्याकुत्स्यमिति कर्मधारयपदम् , तत्रादायमग्नेरदहनीयम् , सारत्वादेव; अकुत्स्यमकुत्सनीयम् , अकुथितगन्धत्वादिति । एवमष्टौ सुवर्णे हेम्नि, गुणा असाधारणधर्मा, भवन्ति स्युरिति गाथार्थः॥ ९० ॥ एतत्समानान् साधुगुणानाहडय मोहविसं घायड १. सिवोवएसा रसायणं होइ २॥गुणओय मंगलत्थं३. कुणड विणीओ अ जोग्गोत्तिा
[इति मोहविषं घातयति शिवोपदेशाद्रसायनं भवति ॥ गुणतश्च मङ्गलाथै करोति विनीतश्च योग्य इति ॥ ९१॥] 'व्याख्या-'इय'त्ति । इत्येवं सुवर्णवदित्यर्थः, १मोहविष-विवेकचैतन्यापहारि, घातयति-नाशयति केषाञ्चित् , साधुरिति प्रक्रमः। कुतः ? इत्याह-शिवोपदेशान्मोक्षमार्गप्ररूपणात् ।। तथा स एव २ रसायनमिव रसायनं भवति जायते, शिवोपदेशा

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304