Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥२६२॥
सटिप्पणा ॥स्वोपक्ष
-SECRECRUCAMKA
गाथा-८१ ॥२६२॥
देव भगवतां जीवरक्षा, नतु स्वरूपंत इत्यवश्यम्भाविन्यां जीवविराधनायां न किञ्चिद्वाधकमिति स्थितम् ॥८०॥ नन्वेवमवश्यम्भाविन्यापि जीवविराधनया केवलिनोऽष्टादशदोषरहितत्वं न स्याद् , हिंसादोषस्य तदवस्थत्वाद् । न 'देवोऽष्टादशदोषरहित एव'-इत्यत्राप्येकान्तवादो जनानामनिष्ट इति शङ्कनीयम् , अनेकान्तवादस्याप्यनेकान्तत्वेनात्रैकान्ताभ्युपगमेऽपि दोषाभावादित्याशङ्कायामाहदव्वारंभं दोसं, अट्ठारसदोसमज्झयारम्मि ॥ जो इच्छइ सो इच्छइ, णो दव्वपरिग्गहं कम्हा ॥ ८१॥
[द्रव्यारम्भं दोषं, अष्टादशदोषमध्ये ॥ य इच्छति स इच्छति न द्रव्यपरिग्रहं कस्मात् ॥ ८१ ॥] 'दवारंभंति। अष्टादशदोषमध्ये यो द्रव्यारम्भं दोषमिच्छति, स द्रव्यपरिग्रहं दोषं, कस्मान्नेच्छति ?। तथा च धर्मोपकरणसद्भावाद् द्रव्यपरिग्रहेण यथा न दोषवत्त्वं तथा द्रव्यारम्मेणापि न दोषवत्त्वम् , भावदोषविगमादेव भगवति निर्दोषत्वव्यवस्थितेरिति भावनीयम् । यच्चोक्तं निर्दोषत्वे भगवतो नानेकान्त इति, तदसद् ; दोषविभागकृतानेकान्तस्य तत्राप्यविरोधाद् । यच्चानेकान्तस्यानेकान्तत्वमधिकरणानियमापेक्षयोद्भावितं तत्केनाभिप्रायेण ? इति वक्तव्यम् , अन्ततः स्वपररूपापेक्षयाऽप्यनेकान्तस्य सर्वत्र सम्भवाद् , अत एवात्मानात्मापेक्षया सर्वत्रानेकान्तो वाचकपुङ्गवेनोक्तः प्रशमरतो॥ “द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण ॥ आत्मादेशादात्मा, भवत्यनात्मा परादेशात् ॥२०२॥ इति । अनेकान्तस्यानेकान्तत्वं तु स्याद्वादाङ्गसप्तभङ्गीवाक्यघटकैकतरभङ्गावच्छेदक-| रूपाऽपेक्षया व्यवस्थितम् । अत एव ॥ "भयणा वि हु भइअवा, जह भयणा भयइ सबदवाई ॥ एवं भयणाणियमो वि, होइ समयाविराहणया (रोहेण)॥२७॥"त्ति [टी० यथा भजना अनेकान्तो भजते सर्ववस्तूनि तदतत्स्वभावतया ज्ञापयति, तथा भजनानेकान्तोपि भजनीयोऽनेकान्तोऽप्यनेकान्त इत्यर्थः । नयत्रमाणापेक्षया एकान्तश्चानेकान्तश्चेति । एवं ज्ञापनीय एवं च भजनाउनेकाना तन्नपति
BAAE AURORA
+
SH

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304