Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
मा
नतु प्रमत्तस्य, तदीयकायव्यापाराजायमानस्य जीवघातस्य प्रायः सम्भविसम्भवत्वात् , प्रमत्तयोगानां तथास्वभावत्वाद् , अत एव प्रम-12 धर्मपरीक्षा है
सटिप्पणा त्तसंयतस्य प्रमत्तयोगानङ्गीकृत्यारम्भिकी क्रियापि, तेषां योगानां जीवघातार्हत्वाद्, अन्यथा प्रमत्ताप्रमत्तयोरविशेषः सम्पयेतेति पर
॥ स्वोपक्ष ॥२४४॥
| स्वाभ्युपगमेऽवस्थितसूत्रस्यैवानुपपत्तिः, अनाकुट्टिकयाउनुपेत्य प्रवृत्तमवश्यम्भाविजीवविराधनावन्तं प्रमत्तसंयतमधिकृत्यैवेहलोकवेदन- वृतिः ॥ वेद्यापतितफर्मबन्धस्य साक्षात्सूत्रेऽभिधानात् , तस्य च जीवविराधनाया अवश्यम्भावित्वस्य प्रायः सम्भविसम्भवत्वेन परेण निषेधात् , गाथा-६६ तस्मानायं पन्थाः, किन्त्वनभिमतत्वे सत्यवर्जनीयसामग्रीकत्वमवश्यम्भावित्वव्यवहारविषयः, अत एव जिज्ञासितयोयोर्वस्तुनोः पुरः
|॥२४४॥ स्थितयोरेकस्य दर्शनार्थमुन्मीलितेन चक्षुषाऽपरस्यापि दर्शनमवश्यं भवतीति व्यवहियते । अत एव च जमालेभंगवता दीक्षणे निह्न| वमार्गोत्पादस्यावश्यम्भावित्वमपि नानुपपन्नम् , तदानीं तस्यानभिमतस्याप्यवर्जनीयसामग्रीकत्वाद् एवंविधा चावश्यम्भाविनी विरा| धना संयतानां सर्वेषामपि सम्भवतीति तानधिकृत्य वृत्तिकृदुक्ता व्यवस्था केवलिन्यपि युक्तिमत्येवेति । वस्तुतः सर्वस्यापि कार्यस्य पुरुषकारभवितव्यतोभयजन्यत्वेऽपीदं कार्य पुरुषकारजनितमिदं च भवितव्यताजनितमिति विभक्तो व्यवहार एकैकस्योत्कटत्वलक्षणां बहुत्वलक्षणां वा मुख्यतामादायैव शास्त्रकाररुपपादितः! ॥ तदिह साधूनामनाकुट्या जायमाने जीवघाते भवितव्यताया एव मुख्यतया | व्याप्रियमाणत्वात् तत्रावश्यम्भावित्वव्यवहारः, न त्वनाभोगजन्यत्वमेव तत्र तन्त्रम् , आभोगपूर्वकस्य कारणिकस्यापि तस्य विवेकयो| ग्यबन्धहेतोः पृथक्करणेनेहलोकवेदनवेद्यापतितकर्मबन्धहेतुतया परिशेषितस्यावश्यम्भावित्वेनैव परिगणनात् , ततो जीवरक्षापरिणामव-13 तामाकुट्या जीवघातप्रवृत्तिरहितानां सर्वेषामेव संयतानां या काचिद्विराधना भवति साऽवश्यम्भाविनीति कायस्पर्शमनुचीर्णैः प्राणिभिरुपजायमानां तामाश्रित्याऽऽकेवलिनं वृत्ति कृदुक्तव्यवस्थायां न कोऽपि सन्देह इति सूक्ष्ममीक्षणीयम् । एवं सत्यपि परस्येयं शङ्को
MORROSONAL

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304