________________
धर्मपरीक्षा ॥२३७॥
SHRSS
हारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धस्तदसम्बद्धैर्वा प्राणादिधाते त्रिक्रियत्वादिकमुक्तम् । तथा च समुद्घातपदे प्रज्ञापनासूत्रम्-"तेणं भंते ! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआई जीवाई सत्ताई अभिहणंति जाव उवद्दवंति, ते णं भंते जीवे
सटिप्पणा
॥ खोपज्ञ कइकिरिए?, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। तेणं भंते ! जीवा ताओ जीवाओ कइकिरिआ?,गो एवं चेव,
वृत्तिः ॥ से णं भंते ! नीचे ते य जीवा अण्णेसि जीवाणं परंपराधाएणं कइकिरिया ?, गो०! तिकिरियावि चउकिरियावि पंचकिरियावि"त्ति । INमाथा-६३
ते भदन्त ! पुद्गला निक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सत्त्वान् अभिनन्ति, यावदुपद्रवन्ति स भदन्त ! जीवः कतिक्रिया, ॥२३७॥ | गौ० ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः। ते च भदन्त जीवाः ते कतिक्रियाः१ । गौ० एवमेव स च भदन्त ! जीवः तेच जीवा अन्येषां जीवानां परम्पराघातेन कतिक्रियाः?, गौ०! स्याद् त्रिक्रिया अपि, चतुष्क्रिया अपि, पञ्चक्रिया वेति ॥] परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम् , अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्त दोषविधया न दोषभाक् । तदुक्तं बृहत्कल्पभाष्ये-"आहारणीहारविहीसु जोगो, सव्वो अदोसाय जहा जयस्स ॥ हिआय सस्संमि व सस्सियस्स, भंडस्स एवं परिकम्मणं तु ॥३९३१॥" यथा यतस्य प्रयत्नपरस्य साधोः, आहारनीहारादिविधिविषयः मर्वोऽपि | योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेवमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह-'हियाय सरसंमि व सस्मि अस्सत्ति । शस्येन चरतीति शास्यिकः कृषीवलः, तस्य यथा तद्वि(शस्यविषयं परिकर्मण निद्दिणनादिकं, हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तं-"यद्वच्छस्यहितार्थ, शस्थाकीर्णेऽपि विचरतः क्षेत्रे॥ या भवति शस्यपीडा, यत्नवतः साऽल्पदोषाय ॥१॥ तद्वज्जीवहितार्थ, जीवाकीर्णेऽपि विचरतो लोके ॥ या भवति जीवपीडा, यत्नवतः
SCHECRUCRECRECRUCROCOM
-SHA