SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२३८॥ साऽल्पदोषाय || २ ||" इति । तथा च स्थूलक्रियैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवम्भूतारम्भस्य भगवति सत्त्वेन बाधकमित्यारम्भशक्ति रेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेनं कार्य कुर्वत एव कारणत्वाभ्युपगमाद् । न च शक्तिविशेषं विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तत्त्वापत्तेः । न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद् - इत्यारम्भशक्तिसवें केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति ।। ६३ ।। एतदेवाह - सो केवल हवे, चलोवगरणत्तणं जमेयस्स ॥ सहगारिवसा मिययं, पायं थूलाइ किरिया ॥ ६४ ॥ [ स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य । सहकारिवशान्नियतं प्रायः स्थूलया क्रियया ॥ ६४ ॥ ] व्याख्या - 'सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः, केव लिनोऽपि भवेद्, यद् यस्माद, एतस्य केवलिनश्च लोपकरणत्वं सहकारिवशाद् - गमनक्रिया परिणामादिसहकारिवशात्, प्रायः स्थूलया क्रियया नियतं वर्त्तते । अयं भावः - चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम् - "केवली णं भंते! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठह पभू णं केवली सेअकालंसि तेसु चैव आगासपएसेसु हत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए १, गोयमा ! इसम | से णं भंते ! एवं बुच्चइ ? जाव केवली णं अस्सि समयंसि जेसु आगासपएसेसु जाव चिट्ठइ णो णं पभू केवली सेयकालंसि वि तेसु चैव आगासपएसेसु हत्थं वा जाव चिट्ठित्तए १, गोयमा ! केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाई उवगरणाई भवति, चलोवगरणट्टयाए अ णं केवली अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा जाव चिह्न णो णं पभू केवली से कालंसि वि सटिप्पणा | खोपड वृचिः ॥ गाथा- ६४ ॥२३८॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy