Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 251
________________ धर्मपरीक्षा ॥२३९॥ तेसु चेत्र चिट्ठित्तए, से तेणट्ठेणं जाव बुच्चइ केवली अस्सि समयंसि जाव चिट्ठित्तए | " [केवली भदन्त । अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा उरुं वा अवगाह्य तिष्ठति प्रभुः केवली एष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम ! नायमर्थः समर्थः । स केनार्थेन भदन्त ? एवमुच्यते - यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावतिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा यावत्स्थातुम् । गौतम ! केवलिनो वीर्यसयोगसद्द्रव्यतया चलानि उपकरणानि भवन्ति, 'चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्तिष्ठति, न प्रभुः केवली एष्यत्कालेऽपि तेष्वेव स्थातुम्, स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् |] एतद्वृत्तिर्यथा - 'अस्मि समयंसि'त्ति । अस्मिन् वर्त्तमानसमये 'उरगाहित्ता णं' ति अवगाद्य - आक्रम्य 'सेवकालंसि वित्ति एण्यत्कालेsपि वीरियस जोगसन्याएति वीर्य - वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्द्रव्यं विशेषितम् । सदिति विशेषणं च तस्य सदासत्तावधारणार्थम् । अथवा ख आत्मा तद्रूपं द्रव्यं स्वद्रव्यम्, ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुतो वीर्यसयोगसद्द्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई 'त्ति अस्थिराणि 'उबगरणाई' अङ्गानि, 'चलोवगरणदृगाए अ चिलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया चशब्दः पुनरर्थ इति । एतच्च चलोपकरणत्वं निरन्तर सूक्ष्मगात्रसञ्चारबीजं चलनसामान्नसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव । सा च स्थूलक्रियाऽव| जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेषापादि सटिप्पणा || स्वोपज्ञ वृषः ॥ गाथा - ६४ ॥२३९॥

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304