Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 232
________________ संचाएति भोत्तए वा पायएवा साहम्मिया तत्थ वसंति, संभोइआ समगुण्णा अपरिहारिआ अदूरगया तेसिं अणुप्पदायत्वं सिया, णो जत्थ धर्मपरीक्षा सटिप्पणा [४] साहम्मिश्रा सिआ, जहेव बहुपरिआव कीरइ तहेव कायव्वं सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गिअंति।" (द्वि.श्रु. ॥२२॥ 1 ॥ खोपत्र 1₹१३०१०) एतवृत्तिर्यथा-"स भिक्षुगृहादौ प्रविष्टःस्यात् , तस्य च कदाचित्परो गृहस्थः 'अभिहहु अंतो' इति अन्तः प्रविश्य चिः ॥ पतगृहे काष्ठम्छब्बकादौ, ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं, उद्भिज वालवणाकराद्युत्पन्नं, परिभाइ- गाथा-१५ अत्तत्ति दातव्यं विभज्य दातव्यद्रव्यात कश्चिदंशं गृहीत्वेत्यर्थः । ततो निःसृत्य दद्यात् , तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत् , ॥२२०॥ 'तच्चाहच्चेति सहसा प्रतिगृहीतं भवेत् । तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लपणादिकमादाय तत्समीपं गच्छेद् , गत्वा च पूर्व 8 मेव तल्लपणादिकमालोकयेद्दर्शयेद् , एतच्च ब्रूयाद् 'अमुक' इति वा, भगीनीति वा! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् , यथा पूर्व मयाऽजानता दत्तम् , साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुजीत पिबेद्वा, यच न शक्नोति भोक्तुं पातुं वा तत् साध मिकादिभ्यो दद्यात , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्यमिति ।' न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भवतीति शङ्कनीयम् , अधिकृतपुरुषविशेषेऽधिकनिवृत्तितात्पर्यावगाहित्वेनास्य निरवद्यत्वाद् , अन्यथा देशविरत्युपदेशोऽपि न स्यात् , तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् , अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्था| वरहिंसाप्रतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः। यत्तु 'जलं वस्त्राऽऽगलितमेव पेयम्' इत्यत्र “सविशेषणे०" [सविशेषेणे हि प्रयुज्यमानौ विधिनिषेधौ विशेषणमुपसङ्क्रामतः] इत्यादिन्यायाजलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद, RESORROCEACHECREACHER ECOR

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304