Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 236
________________ धर्मपरीक्षा ॥२२४॥ साया दोषा-द्रव्यस्तवस्थलीययतरप्यनुपपत्तेः ॐॐॐ मशक्यत्वाद् , एवमनिष्टबीजरूपमनयोबेष्टफलहेतुत्वन कल्प्यावाभिव्यक्तरप्यनुपपत्तेः, कुसुमादिहिंसायाः सन्दिग्धत्वेन तथाविधपातकाहेतुत्वे मिथ्यादृशामपि तस्यास्तथात्वापत्तेः, तस्माद् द्रव्यस्तवस्थलीयहिंसायामनुबन्धशुद्धत्वेनैव भगवदाज्ञा सम्यक्त्वादिभावहेतुत्वा |सटिप्पणा |दिति ॥ ५५ ॥ तदेवमाभोगेऽपि द्रव्यहिंसाया दोषानावहत्वं यत्सिद्धं तदाह | वृचिः ॥ तम्हा व्यपरिग्गह-दव्यवहाणं समंमि(मेवि)आभोगे॥ण ह दोसो केवलिणो, केवलनाणे वचरणे वा ॥५६॥ गाथा५६५७ [तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे ॥ नैव दोषः केवलिनः केवलज्ञाने वा चरणे वा ॥५६॥] IRRI 'तम्ह'त्ति । तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे साक्षात्कारे, केवलिनो नैव दोषः, केवलज्ञाने 6 चारित्रे वा ज्ञानावरण-चारित्रमोहनीयक्षयजन्ययोः केवलज्ञान-चारित्रयोर्द्रव्याश्रनमात्रेणानपवादात् । यतु 'क्षीणमोहस्यापि स्नातकचारित्राभावात्सम्भावनारूढातिचाररूपस्यापि द्रव्याश्रवस्य यदि तत्प्रतिबन्धकत्वं तदा साक्षाजीवघातस्य द्रव्यरूपस्यापि तन्न्यायप्राप्तमेवेति केवलिनोऽपि द्रव्यहिंसा चारित्रदोष एवेति परेण प्रोच्यते, तदसत् , स्नातकस्य निग्रन्थभेदत्वाद् यथाख्यातस्यैव चारित्रभेदम्बात् तत्प्रति| बन्धकत्वस्य च द्रव्यहिंसायां त्वयाऽप्यनभ्युपगमात् । यदि च स्नातकचारित्रस्य द्रव्यहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्थादेव, निग्रन्थस्नातकयोरेकसंयमस्थानाभ्युपगमात् । “णिग्गंथ सणायाण, तुलं इकं च संजमट्ठाण" (निर्ग्रन्थस्नातकयोस्तुल्यमेकं च संयमस्थानम् ) इति पञ्चनिन्थीवचनादिति द्रष्टव्यम् ।। ५६ ॥ हिंसाचतुर्भङ्गयनुसारेणैव द्रव्याहंसया भगवतो दोषाभावमाहणोदव्वा णोभावा, जह तह हिंसा ण दव्वमित्तेणं॥ तेणं तीए दोसं, जिणस्स को भासए सण्णी ॥५७॥ [नोद्रब्बाद् नोभावाद् यथा तथा हिंसा न द्रव्यमात्रेण ॥ तेन तया दोषं जिनस्य को भाषते संज्ञी ॥ ५७ ॥] Res

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304