Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
सटिप्पणा *स्वोपन
वृषिः ॥ गाथा-५५ ॥२२३n
धर्मपरीक्षा
| ख्यानभङ्गेनालोचनाविषयत्वमिति नज्जैन सिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम् , द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद् ,
द्रव्याहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे “से अपरिग्गहे चउबिहे पण्णते, दबओ खित्त॥२२३॥
ओ."(स च परिग्रहश्चतुर्विधः प्रज्ञप्तः, द्रव्यतः क्षेत्रतः०१) इत्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनिराकरणस्थलेभिहितम् । नथा च तदृन था-'अपरिग्गहया सुत्तत्ति, जा य मुच्छा परिग्गहोऽभिमओ । सबदव्वेसु न सा, कायदा सुत्तसम्भावो ॥२५८०॥ या च "सबाओ परिग्गहाओ वेरमणम्" इत्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मूच्छे- व परिग्रहस्तीर्थकृता-भिमतो नान्यः। मा च मुर्छा यथा वने तथा मर्वेष्वपि शरीराहारादिद्रव्येषु न कर्तव्येति सूत्रसद्भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथावस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः, तस्मादपरिज्ञातसूत्रभावाथों मिथ्येव खिद्यसे त्वमिति हृदयमिति।।" किश्च यदि द्रव्यहिंसया कृतप्रत्याख्यानभङ्गः स्यात् तदा तवाप्युपशान्तमोहस्य यथाख्यातचारित्रं न स्यात् . अंशतो भङ्गा| वश्यं भावादिति । यच्च सर्वविरतिसिद्धयर्थ द्रव्यहिंसाया अँपि प्रत्याख्यानमुपपादितम् , तदयुक्तम् , एवं योगानामपि प्रत्याख्यानापत्तः
"अयोगिकेवलिष्वेव, सर्वतः संवरो मतः।।" इति वचनादयोगिन्येव सर्वसंवरसिद्धेः । यच्च द्रव्याश्रवस्य मूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुन्वमुक्त तद् वृधव तेषामविरतिभावं प्रतीत्यैव कर्मबन्धाभिधानात् . तद्योगानां द्रव्यहिंसाऽहेतुन्वाद् , भावहिंसाकारणत्वं च
योगांनामिव द्रव्यहिंसाया अपि न बाधकमिति । 'यत्वेतेनेत्यादिना पाशचन्द्रमतमुपेक्ष्य तस्मादयं भावः इत्यादिना किञ्चित् सम्प्रददायानुसारि भणितं तदर्द्धजरतीयन्यायानुकारि, हिंसांशे जिनोपदेशाभावेन तन्मताश्रयणे 'पूजाशुपदेशाभावापत्तः, तदविनाभाविहिंसांशे
| उपदेशाभावेन प्रकृतोपदेशसमर्थनसम्भवेऽपि तदङ्गकुसुमार्चनाद्यंशे तस्य कुसुमादिजीववधानुकूलव्यापाररूपहिंसावगाहिन्वस्य निराकर्त
GENCRUAR

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304