Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 239
________________ धर्मपरीक्षा ॥२२७ ॥ णमाणो, तं हिंसगं भाससि जोगवंतं । दव्वेण भावेण य संविभत्ता, चत्तारि भंगा खलु हिंसगते" || ३९३२ | अपीत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं वस्त्रच्छेदनादिव्यापारवन्तं जीवं, हिंसकं त्वं भाषसे, तन्निश्रीयते सम्यक् सिद्धातमजानत ( नान) एवं प्रलापः (लपसि) । सिद्धान्ते योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तहिं सा प्रवचने प्ररूप्यते ? इत्याह-द्रव्येग भावेन च संविभक्ताश्रत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि - १. द्रव्यतो नामका हिंसा न भावतः, २. भावतो नामैका हिंसा न द्रव्यतः, ३. एका द्रव्यतोऽपि भावतोऽपि, ४. एका न द्रव्यतो नापि भावतः । अथेषामेव यथाक्रमं भावनां कुर्वन्नाह - "आहच्च हिंसा समिअस्स जाउ, सा दबओ होड़ ण भावओ उ || भावेण हिंसा उ असंजयस्स, जे वा वि सत्ते ण सदा वहेइ ।। ३९३३ । संपत्ति तस्सेव जदा भविजा, सा दवहिंसा खलु भावओ अ || अज्झत्थसुद्धसजदा ण होजा, वघेण जोगो दुहओ वि हिंसा ।। ३९३४ ।। " ममितस्येर्यासमितावुपयुक्तस्य, ग्राSSत्य कदाचिदपि, हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतो अहिंसैव, "मन्तव्याप्रमत्त योगात्प्राणव्यपरोपण हिंसा" इति (तत्वार्थ अ. ७ सू. ८) वचनात्, न भावत इति । भावेन भावतो, या हिंसा, न तु द्रव्यतः, साऽसंघतस्य प्राणातिपातादेरनिवृत्तस्य, उपलक्षणत्वात्संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतो, ग्रानपि सत्त्वानसौ, मदैव न हन्ति तानप्याश्रित्य मन्तव्या, "जे वि न वाणिजंती, णियमा तेसिंग हिंसओ सो उ || ७५३ || ( ओघनि० ) "त्ति वचनाद् ॥ यदा तु तस्यैव प्राणिव्यपरोपण सम्प्राप्तिर्भवति, तदा सा द्रव्यतो भावतश्च (तोपि ) हिंसा प्रतिपत्तव्या । यः पुनरध्यात्मना चेतःप्रणिधानेन शुद्ध उपयुक्तगमनागमनादिक्रियाकारीत्यर्थः तस्य यदा वधेन प्राणिव्यपरोपणेन सह, योगः सम्बन्धो न भवति, तदा द्विधापि द्रव्यतो भावतोऽपि च , • सटिप्पणा ॥स्वोपज्ञ वृषिः ॥ गाथा-५८ ॥२२७!

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304