Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 240
________________ अहिंसा हिंसा न भवतीति भावः॥" तदेवं भगवन्प्रणीते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चाद्यभङ्गे हिंसायां धर्मपरीक्षा सटिप्पणा व्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति | Bास्वोपन ॥२२८॥ तत्त्रवचनरहस्यानभिज्ञतासूचकमिति ॥५८॥ नन्वत्र 'अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्-इति परोपन्यस्ता-पटू वृतिः ॥ नुमानक्षणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदर्शितम् । व्यभिचारश्च 'हेतुसत्त्वे साध्यासच्चमिति' केवलिनोऽप्रमत्तादिसाधारण्येन गाथा-५८ योगवचम् , अहिंसकत्वं च सिद्धथति, नतु कथमपि द्रव्यहिंसेति चेत्, न । अत्र च 'आद्यभङ्गः' इयादिनिगमनवचनविचारणयाऽधिक ॥२२८॥ । तवस्त्रच्छेदनब्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्वेऽपि भावत उपयुक्तत्वात् ,अप्रमत्तादिवद्-इति स्वतन्त्रसाधनदृष्टान्त एव * भगवति तत्सिद्धेः । किश्च पूर्वपक्षिणा वस्त्रच्छेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् भगवती बचनेनैव प्रदर्शितम् । तथाहि-"सद्दो तहिं मुच्छइ च्छेअणा वा, धाति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकम्पो, ततोवि वातादि भरेन्ति लोग" ॥३९२२।। भो आचार्य ! तत्र वस्त्रे छिद्यमाने, शब्दः सम्मूच्छति, छेदनका वा सूक्ष्मपक्ष्मावयवा उड्डीयन्ते, पते च द्वयेऽपि ततो विनिर्गता लोकान्तं यावत, धावन्ति प्रा'नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ननोऽपि विनिर्गता वानादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति ॥ “अहिच्छसी जंति ण ते उ(य) दूरं, संखोभिया तेहऽवरे वयंती ।। उड्ड अहेया वि चउद्दिसं पि, पूरिंति लोगं तु खणेण सवं ॥३९२३॥" अथाचार्य, त्वमिच्छसि-मन्यसे ते च वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला, न दूरं लोकातं यान्ति, तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे ब्रजन्ति; एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः श्णेनोर्ध्वमधस्तिर्यक्चनसृष्वपि दिक्षु सर्वनपि लोकमापूरयन्ति ॥ यत एवमतः-"विनाय आरंभमिणं सदोसं, तम्हा जहालद्धमहिडिएजा॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304