Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 241
________________ धर्मपरीक्षा ॥२२९॥ CCCCESSORRECCASCANCE वुत्तं सएओ खलु जाव देही, ण होइ सो अंतकरी तु ताव ॥३९२४ ॥” इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भ, सदोषं सूक्ष्म सटिप्पणा जीवविराधनया सावा, विज्ञाय तस्मात् कारणाद् , यथालन्धं वस्त्रमधितिष्ठेत्-न च्छेदनादिकं कुर्यात् । यत उक्तं भणितं व्या-12 ॥ खोपड़ ख्याप्रज्ञप्तौ-यावदयं देही जीवः, सैजः सकम्पश्चेष्टावानित्यर्थः, तावदसौ कर्मणो भवस्य वाऽन्तकारी न भवति । तथा च वृत्तिः ॥ तदालापकः:-"जाव णं एस जीवे सया समिश्र एअइ वेअइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं तस्स गाथा-५९ जीवस्स अंते अंतकिरिया ण भवइ"त्ति । (वृत्तिरस्यैकषष्टितमगाथावृत्तौ) तथा च हिंसान्वितयोगत्वेन वस्त्रच्छेदनव्यापारवतो हिंसकत्व ॥२२९॥ मापादयन्तं पूर्वपक्षिण प्रत्यप्रमत्तादिष्वापादकसत्त्वेप्यापाद्याभावात् तर्कमूलव्याप्त्यसिद्धेस्तस्य मूलशैथिल्यरूपदोषप्रदर्शनार्थमित्थमुक्तम् , | तथा चापादकसत्वादेवाप्रमत्तादिवत्केवलिनोऽपि द्रव्यहिंसासम्भवेऽपि न दोष इत्येतदेवाह- . हिंसगभावो हज्जा, हिंसविणयजोगओत्ति तकस्स ॥ दाएउं इय भणि, पसिढिलमलत्तणं दोसं ॥ ५९ ।। [हिंसकभावो भवेत् , हिंसान्वितयोगतइति तर्कस्य ॥ दर्शयितुमिति भणितं, प्रशिथिलमूलत्वं दोषम् ॥ ५९॥] "हिंसगभावो"त्ति । हिंसकभावो भवेद्धिंसान्वितयोगतोऽधिकृतवस्त्रच्छेदनव्यापारवत इति शेषः, इत्येतस्य तर्कस्य प्रशिथिलमूलत्वमापाद्यापादकव्याप्त्यसिद्धिरूपं दोषं दर्शयितुमिति भणितं-यदुताप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां हिंसाव्याप्रियमाणकाययोगे सत्यपि भावत उपयुक्तत्वान्न हिंसकत्वमिति योगवत्वमात्रं च नापादकमिति तत्रापाद्यव्याप्त्यसिद्धिप्रदर्शनमकिश्चि| करमेवेति भावः ॥ ५९ ॥ नन्वप्रमत्तादीनामुपयुक्तानां योगवतामप्यहिंसकत्वप्रदर्शनेन हिंसान्वितयोगाभाव एवं प्रदर्शितो भवति तथा च प्रकृते आपादकाप्रसिद्धिप्रदर्शनपर एवायं ग्रन्थोऽस्तु इत्यत आह SAMSUGARCANESHARING

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304