SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२२९॥ CCCCESSORRECCASCANCE वुत्तं सएओ खलु जाव देही, ण होइ सो अंतकरी तु ताव ॥३९२४ ॥” इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भ, सदोषं सूक्ष्म सटिप्पणा जीवविराधनया सावा, विज्ञाय तस्मात् कारणाद् , यथालन्धं वस्त्रमधितिष्ठेत्-न च्छेदनादिकं कुर्यात् । यत उक्तं भणितं व्या-12 ॥ खोपड़ ख्याप्रज्ञप्तौ-यावदयं देही जीवः, सैजः सकम्पश्चेष्टावानित्यर्थः, तावदसौ कर्मणो भवस्य वाऽन्तकारी न भवति । तथा च वृत्तिः ॥ तदालापकः:-"जाव णं एस जीवे सया समिश्र एअइ वेअइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं तस्स गाथा-५९ जीवस्स अंते अंतकिरिया ण भवइ"त्ति । (वृत्तिरस्यैकषष्टितमगाथावृत्तौ) तथा च हिंसान्वितयोगत्वेन वस्त्रच्छेदनव्यापारवतो हिंसकत्व ॥२२९॥ मापादयन्तं पूर्वपक्षिण प्रत्यप्रमत्तादिष्वापादकसत्त्वेप्यापाद्याभावात् तर्कमूलव्याप्त्यसिद्धेस्तस्य मूलशैथिल्यरूपदोषप्रदर्शनार्थमित्थमुक्तम् , | तथा चापादकसत्वादेवाप्रमत्तादिवत्केवलिनोऽपि द्रव्यहिंसासम्भवेऽपि न दोष इत्येतदेवाह- . हिंसगभावो हज्जा, हिंसविणयजोगओत्ति तकस्स ॥ दाएउं इय भणि, पसिढिलमलत्तणं दोसं ॥ ५९ ।। [हिंसकभावो भवेत् , हिंसान्वितयोगतइति तर्कस्य ॥ दर्शयितुमिति भणितं, प्रशिथिलमूलत्वं दोषम् ॥ ५९॥] "हिंसगभावो"त्ति । हिंसकभावो भवेद्धिंसान्वितयोगतोऽधिकृतवस्त्रच्छेदनव्यापारवत इति शेषः, इत्येतस्य तर्कस्य प्रशिथिलमूलत्वमापाद्यापादकव्याप्त्यसिद्धिरूपं दोषं दर्शयितुमिति भणितं-यदुताप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां हिंसाव्याप्रियमाणकाययोगे सत्यपि भावत उपयुक्तत्वान्न हिंसकत्वमिति योगवत्वमात्रं च नापादकमिति तत्रापाद्यव्याप्त्यसिद्धिप्रदर्शनमकिश्चि| करमेवेति भावः ॥ ५९ ॥ नन्वप्रमत्तादीनामुपयुक्तानां योगवतामप्यहिंसकत्वप्रदर्शनेन हिंसान्वितयोगाभाव एवं प्रदर्शितो भवति तथा च प्रकृते आपादकाप्रसिद्धिप्रदर्शनपर एवायं ग्रन्थोऽस्तु इत्यत आह SAMSUGARCANESHARING
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy