SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अहिंसा हिंसा न भवतीति भावः॥" तदेवं भगवन्प्रणीते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चाद्यभङ्गे हिंसायां धर्मपरीक्षा सटिप्पणा व्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति | Bास्वोपन ॥२२८॥ तत्त्रवचनरहस्यानभिज्ञतासूचकमिति ॥५८॥ नन्वत्र 'अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्-इति परोपन्यस्ता-पटू वृतिः ॥ नुमानक्षणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदर्शितम् । व्यभिचारश्च 'हेतुसत्त्वे साध्यासच्चमिति' केवलिनोऽप्रमत्तादिसाधारण्येन गाथा-५८ योगवचम् , अहिंसकत्वं च सिद्धथति, नतु कथमपि द्रव्यहिंसेति चेत्, न । अत्र च 'आद्यभङ्गः' इयादिनिगमनवचनविचारणयाऽधिक ॥२२८॥ । तवस्त्रच्छेदनब्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्वेऽपि भावत उपयुक्तत्वात् ,अप्रमत्तादिवद्-इति स्वतन्त्रसाधनदृष्टान्त एव * भगवति तत्सिद्धेः । किश्च पूर्वपक्षिणा वस्त्रच्छेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् भगवती बचनेनैव प्रदर्शितम् । तथाहि-"सद्दो तहिं मुच्छइ च्छेअणा वा, धाति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकम्पो, ततोवि वातादि भरेन्ति लोग" ॥३९२२।। भो आचार्य ! तत्र वस्त्रे छिद्यमाने, शब्दः सम्मूच्छति, छेदनका वा सूक्ष्मपक्ष्मावयवा उड्डीयन्ते, पते च द्वयेऽपि ततो विनिर्गता लोकान्तं यावत, धावन्ति प्रा'नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ननोऽपि विनिर्गता वानादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति ॥ “अहिच्छसी जंति ण ते उ(य) दूरं, संखोभिया तेहऽवरे वयंती ।। उड्ड अहेया वि चउद्दिसं पि, पूरिंति लोगं तु खणेण सवं ॥३९२३॥" अथाचार्य, त्वमिच्छसि-मन्यसे ते च वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला, न दूरं लोकातं यान्ति, तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे ब्रजन्ति; एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः श्णेनोर्ध्वमधस्तिर्यक्चनसृष्वपि दिक्षु सर्वनपि लोकमापूरयन्ति ॥ यत एवमतः-"विनाय आरंभमिणं सदोसं, तम्हा जहालद्धमहिडिएजा॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy