Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 234
________________ जयते, धर्मपरीक्षा ॥२२२॥ खापराधस्य प्रकटनम् क्वचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये हस्तशतात् परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्यन्तूपरितनप्रायश्चित्तसम्भवात् । यतेरवश्यकृत्ये गमनागमनादौ निरतिचारखालोचनां विनाऽपि कथं न शुद्धिः, यथासूत्रं सिटिप्पणा प्रवृत्तेः । सत्यम् ; परं याश्चेष्टानिमित्ताः सूक्ष्मा आश्रवक्रियास्तासां शुद्धयर्थमालोचनेति ॥" तथा यतिजीतकल्पवृत्तावप्युक्तम्-"अ- ॥खोपत्र वाह शिष्यः-निरतिचारो यतिः करणीयान् योगान् करोति, ततः किमालोचनया विशोध्यम् ?, गुरुराह-मूक्ष्मा आश्रयक्रियाः सूक्ष्मप्र वृत्तिः । मादनिमित्तका अविज्ञातास्तासामालोचनमात्रेण शुद्धिरित्यादि।"तथा१६ पश्चाशकसूत्रवृत्योरप्युक्तम्-"ता एवं चिय एय, विहियाणु गाथा-५५ ॥२२२॥ ट्ठाणमेत्थ हवइत्ति । कम्माणुबंधछेअण-मणहं आलोअणाइजु॥५॥""यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति कर्मवन्धानुमेया च विराधना,इष्यते | चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात् , ता तस्माद् , एवंचियत्ति एवमेव विराधनायाः शोधनीयत्वेन, एतद् भिक्षाटनादिकं, विहितानुष्ठान विधेयक्रिया, अत्र कर्मानयनप्रक्रमे, भवति स्याद् । इति शब्दः समाप्त्यर्थो गाथान्ते | योज्यः । किंविधं भवति ? इत्याह-कर्मानुबन्धच्छेदनं कर्मसन्तानछेदकं, अनघं-अदोषम् , परोक्तदूषणाभावात् । किंभूतं सद्? इत्याह आलोचनादियुनं आलोचनाप्रतिक्रमणादिप्रायश्चित्तसमन्वितमिति गाथार्थ इति ॥” वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छद्मस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् छद्मस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐपिथिककर्मबन्धहेतुत्वेन नायतनयाऽशुद्धाः । अकषायश्च वीतरागः सरागश्च सज्वलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् । यत्नक्तं 'द्रव्यतोऽपि हिंसायाः कृतप्रत्या

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304