________________
जयते,
धर्मपरीक्षा ॥२२२॥
खापराधस्य प्रकटनम् क्वचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये हस्तशतात् परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्यन्तूपरितनप्रायश्चित्तसम्भवात् । यतेरवश्यकृत्ये गमनागमनादौ निरतिचारखालोचनां विनाऽपि कथं न शुद्धिः, यथासूत्रं सिटिप्पणा प्रवृत्तेः । सत्यम् ; परं याश्चेष्टानिमित्ताः सूक्ष्मा आश्रवक्रियास्तासां शुद्धयर्थमालोचनेति ॥" तथा यतिजीतकल्पवृत्तावप्युक्तम्-"अ- ॥खोपत्र वाह शिष्यः-निरतिचारो यतिः करणीयान् योगान् करोति, ततः किमालोचनया विशोध्यम् ?, गुरुराह-मूक्ष्मा आश्रयक्रियाः सूक्ष्मप्र
वृत्तिः । मादनिमित्तका अविज्ञातास्तासामालोचनमात्रेण शुद्धिरित्यादि।"तथा१६ पश्चाशकसूत्रवृत्योरप्युक्तम्-"ता एवं चिय एय, विहियाणु
गाथा-५५
॥२२२॥ ट्ठाणमेत्थ हवइत्ति । कम्माणुबंधछेअण-मणहं आलोअणाइजु॥५॥""यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति कर्मवन्धानुमेया च विराधना,इष्यते | चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात् , ता तस्माद् , एवंचियत्ति एवमेव विराधनायाः शोधनीयत्वेन, एतद् भिक्षाटनादिकं, विहितानुष्ठान विधेयक्रिया, अत्र कर्मानयनप्रक्रमे, भवति स्याद् । इति शब्दः समाप्त्यर्थो गाथान्ते | योज्यः । किंविधं भवति ? इत्याह-कर्मानुबन्धच्छेदनं कर्मसन्तानछेदकं, अनघं-अदोषम् , परोक्तदूषणाभावात् । किंभूतं सद्? इत्याह
आलोचनादियुनं आलोचनाप्रतिक्रमणादिप्रायश्चित्तसमन्वितमिति गाथार्थ इति ॥” वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छद्मस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् छद्मस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐपिथिककर्मबन्धहेतुत्वेन नायतनयाऽशुद्धाः । अकषायश्च वीतरागः सरागश्च सज्वलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् । यत्नक्तं 'द्रव्यतोऽपि हिंसायाः कृतप्रत्या