________________
सटिप्पणा *स्वोपन
वृषिः ॥ गाथा-५५ ॥२२३n
धर्मपरीक्षा
| ख्यानभङ्गेनालोचनाविषयत्वमिति नज्जैन सिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम् , द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद् ,
द्रव्याहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे “से अपरिग्गहे चउबिहे पण्णते, दबओ खित्त॥२२३॥
ओ."(स च परिग्रहश्चतुर्विधः प्रज्ञप्तः, द्रव्यतः क्षेत्रतः०१) इत्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनिराकरणस्थलेभिहितम् । नथा च तदृन था-'अपरिग्गहया सुत्तत्ति, जा य मुच्छा परिग्गहोऽभिमओ । सबदव्वेसु न सा, कायदा सुत्तसम्भावो ॥२५८०॥ या च "सबाओ परिग्गहाओ वेरमणम्" इत्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मूच्छे- व परिग्रहस्तीर्थकृता-भिमतो नान्यः। मा च मुर्छा यथा वने तथा मर्वेष्वपि शरीराहारादिद्रव्येषु न कर्तव्येति सूत्रसद्भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथावस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः, तस्मादपरिज्ञातसूत्रभावाथों मिथ्येव खिद्यसे त्वमिति हृदयमिति।।" किश्च यदि द्रव्यहिंसया कृतप्रत्याख्यानभङ्गः स्यात् तदा तवाप्युपशान्तमोहस्य यथाख्यातचारित्रं न स्यात् . अंशतो भङ्गा| वश्यं भावादिति । यच्च सर्वविरतिसिद्धयर्थ द्रव्यहिंसाया अँपि प्रत्याख्यानमुपपादितम् , तदयुक्तम् , एवं योगानामपि प्रत्याख्यानापत्तः
"अयोगिकेवलिष्वेव, सर्वतः संवरो मतः।।" इति वचनादयोगिन्येव सर्वसंवरसिद्धेः । यच्च द्रव्याश्रवस्य मूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुन्वमुक्त तद् वृधव तेषामविरतिभावं प्रतीत्यैव कर्मबन्धाभिधानात् . तद्योगानां द्रव्यहिंसाऽहेतुन्वाद् , भावहिंसाकारणत्वं च
योगांनामिव द्रव्यहिंसाया अपि न बाधकमिति । 'यत्वेतेनेत्यादिना पाशचन्द्रमतमुपेक्ष्य तस्मादयं भावः इत्यादिना किञ्चित् सम्प्रददायानुसारि भणितं तदर्द्धजरतीयन्यायानुकारि, हिंसांशे जिनोपदेशाभावेन तन्मताश्रयणे 'पूजाशुपदेशाभावापत्तः, तदविनाभाविहिंसांशे
| उपदेशाभावेन प्रकृतोपदेशसमर्थनसम्भवेऽपि तदङ्गकुसुमार्चनाद्यंशे तस्य कुसुमादिजीववधानुकूलव्यापाररूपहिंसावगाहिन्वस्य निराकर्त
GENCRUAR