SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ संचाएति भोत्तए वा पायएवा साहम्मिया तत्थ वसंति, संभोइआ समगुण्णा अपरिहारिआ अदूरगया तेसिं अणुप्पदायत्वं सिया, णो जत्थ धर्मपरीक्षा सटिप्पणा [४] साहम्मिश्रा सिआ, जहेव बहुपरिआव कीरइ तहेव कायव्वं सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गिअंति।" (द्वि.श्रु. ॥२२॥ 1 ॥ खोपत्र 1₹१३०१०) एतवृत्तिर्यथा-"स भिक्षुगृहादौ प्रविष्टःस्यात् , तस्य च कदाचित्परो गृहस्थः 'अभिहहु अंतो' इति अन्तः प्रविश्य चिः ॥ पतगृहे काष्ठम्छब्बकादौ, ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं, उद्भिज वालवणाकराद्युत्पन्नं, परिभाइ- गाथा-१५ अत्तत्ति दातव्यं विभज्य दातव्यद्रव्यात कश्चिदंशं गृहीत्वेत्यर्थः । ततो निःसृत्य दद्यात् , तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत् , ॥२२०॥ 'तच्चाहच्चेति सहसा प्रतिगृहीतं भवेत् । तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लपणादिकमादाय तत्समीपं गच्छेद् , गत्वा च पूर्व 8 मेव तल्लपणादिकमालोकयेद्दर्शयेद् , एतच्च ब्रूयाद् 'अमुक' इति वा, भगीनीति वा! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् , यथा पूर्व मयाऽजानता दत्तम् , साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुजीत पिबेद्वा, यच न शक्नोति भोक्तुं पातुं वा तत् साध मिकादिभ्यो दद्यात , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्यमिति ।' न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भवतीति शङ्कनीयम् , अधिकृतपुरुषविशेषेऽधिकनिवृत्तितात्पर्यावगाहित्वेनास्य निरवद्यत्वाद् , अन्यथा देशविरत्युपदेशोऽपि न स्यात् , तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् , अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्था| वरहिंसाप्रतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः। यत्तु 'जलं वस्त्राऽऽगलितमेव पेयम्' इत्यत्र “सविशेषणे०" [सविशेषेणे हि प्रयुज्यमानौ विधिनिषेधौ विशेषणमुपसङ्क्रामतः] इत्यादिन्यायाजलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद, RESORROCEACHECREACHER ECOR
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy