SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ C धर्मपरीक्षा ॥२१९॥ सटिप्पणा ॥स्वोपज्ञ प्रधिः ॥ गाथा-५५ | ॥२१९॥ L SCRECRULECRUCTURE प्रातिपथिका उपागच्छन्ति तेषां पाणिं याचेत, ततः संयत एव अबलम्ब्य उत्तरेत् , ततः संयत एवं ग्रामानुग्राम गच्छेत् ॥] इत्यत्र गच्छगतस्य साधोवल्ल्याद्यालम्बनस्य विधिमुखेनवोपदेशात् । न च “से भिक्खू वा २ गामाणुगामं दुइजमाणे अंतरा से वप्पाणि वा फलिहाणि | वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गत्ताओ वा दरीओ वा सति परक्कमे संजयामेव परकमिजा णो उज्जु गच्छिज्जा । केवली बूआ, आयाणमेयंति" ॥ [अथ भिक्षुर्वा भिक्षुकी वा ग्रामानुग्राम गच्छन् अन्तरा तस्य वा वा परिखा वा प्राकारावा तोरणानि वा अर्गला वा अर्गलपाशका वा गर्ता या दोवा सति पराक्रमे संयत एव पराक्रमेत, नोऋजुकं गच्छेत् । केवली ब्रूयादादानमेतत्][द्वि.श्रु.१०३ उ०२] प्रागुक्तनिषेधकारणानिष्टसम्भावनावचनमेतद् , नतु विधिवचनमिति वाच्यम् । विधिवचनत्वेनापि वृत्तिकृता वृत्त्यां व्याख्यानात् । तथाहि “से इत्यादि । स भिक्षुामान्तराले यदि वप्रादिकं पश्येत् , ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद् , यतस्तत्र गर्तादौ निपतन् सचित्र वृक्षादिकमवलम्बेत, तच्चायुक्तम् । अथ कारणिकस्तेनैव गच्छेत् , कथश्चित्पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति ।" तथा सामान्यतः प्रतिषिद्धं लवणभक्षणमप्यपवादतो विधिमुखेन तत्रैवानुज्ञातं दृश्यते । तथाहि “से भिक्खू वा २ जाव समाणे सिया से परो अवहट्टु अंतो पडिग्गहे विडं वा लोणं वा उभियं वा लोणं परिभाइत्ता णीहटु दलइन्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायसि वा अफासुअं जाव णो पडिग्ग| हिजा, से आहच्च पडिग्गाहिए सिया, तं च णाइदूरगयं जाणेजा, से तमादाय तत्थ गच्छज्जा, पुवामेव आलोइजा, आउसोत्ति वा भगिणित्ति वा इमं ते किं जाणया दिन, उदाहु अजाणया? से य भणेजा, नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो इदाणिं णिसिरामि तं भुजह वा णं परिभाएह वा णं तं परेहिं समणुन्नायं समणुसिद्ध तओ संजयामेव मुंजेज वा पिवेज वा, जं च णो ASSACCOUCHCHER
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy