________________
MORE
धर्मपरीक्षा ॥२१८॥
तृतीयखण्डे-"तथा मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः, पुलाकवत् । स हि कुलादिकार्ये चक्रवर्तिस्कन्धावारमपि गृह्णीयाद् , विनाशयेद्वा, न चप्रायश्चित्तमाप्नुयाद् ।" इत्यादि । यत्तु तस्य"हिट्ठाणडिओ वि" ॥४५२५॥ [अधस्तनस्थानस्थितोऽपि।]-इत्यादिनाऽध- सटिप्पणा स्तनस्थानस्थायित्वमुक्तं तत्स्वाभाविकम् , न तु प्रतिषेवणाकृतमिति बोध्यम् । किञ्च तस्य प्रायश्चित्तं स्यात् तदा पुनर्वतारोपणादि स्याद् ,
खोपन
वृचिः ॥ | आट्या पश्चेन्द्रियघाते मूलादिमहाप्रायश्चित्ताभिधानाद् । उक्तं च-"तस्य हस्तशताबहिर्गमन इव निरतिचारताभिव्यञ्जकं सूक्ष्माश्रव-STATE | विशोधकमालोचनाप्रायश्चित्तमेव । तथा च द्वितीयखण्डे बृहत्कल्पभाष्यवृत्तिग्रन्धा-"आयरिए गच्छम्मि य, कुलगणसंघे अचेइ- २१८॥ अविणासे । आलोइअपडिक्कतो, सुद्धोज णिज्जरा विउला ॥२९६३॥"व्या० षष्ठीसप्तम्योरथ प्रत्यभेदात् , आचार्यस्य वा गच्छस्य वा कुल स्य वा गणस्य वा सङ्घस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना खवीर्यमहापयता तथा पराक्रमणीयं यथा | तेषामाचार्यादीनां विनाशो नोपजायते, स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाऽप्यालोचितप्रतिक्रान्तः शुद्धः-गुरुसमक्षमा-18 | लोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । कुतः ? इत्याह-पद्यस्मात्कारणाद् , विपुला महती, निर्जरा कर्मक्षयलक्षणा | तस्व भवति, पुष्टालम्बनमवगम्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ॥” इत्थं च सर्वत्र वस्तुस्वरूपावबोधक एवापवादोपदेशो नतु विधि-12 | मुख इति यत्किञ्चिदेव, बहूनां छेदग्रन्थस्थापवादसूत्राणां विधिमुखेन स्पष्टमुपलम्भात् । तथा आचाराङ्गेऽपि “से तत्थ पयलमाणे वा | पवडमाणे वा रुक्खाणि वा गुच्छाणि वा लयाओ वा वल्लीओ वा तणाणि वा तणगहणाणि वा हरिआणि वा अवलंबिया उत्तरिजा, से | तत्थ पाडिपहिआ उवागच्छंति ते पाणिं जाएजा, तओ संजयामेव अवलंबिय २ उत्तरेजा, तओ संजयामेव गामाणुगाम दुइजिजा ।" [अथ स तत्र प्रचलन् प्रपतन् वृक्षान् गुच्छान् वा लता वा वल्ली; तृणानि वा तृणगहनानि वा हरितानि वा अवलम्ब्य उत्तरेत , अथ तत्र
AASHARA