Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
सटिप्पणा
खोपड़ वृतिः ॥ ४/गाथा-५५
॥२१॥
जोग्गय मुणेऊणं । एवं दोण्हवि चरण, परिसुद्धं अण्णहा णव ॥ २२ ॥ ता एवं विरतिभावो, संपुनो एत्थ होइ णायचो । णियमेणं धर्मपरीक्षा, अट्ठारससीलंगसहस्सरूवो उ ॥ २३ ॥ त्ति [एतच्च अत्रैवं विरतिभावं प्रतीत्य द्रष्टव्यम् । न तु बाह्यामपि प्रवृत्तिं यत्सा भावं विनाऽपि ॥२१०॥ भवेद् ।। यथा कायोत्सर्ग स्थितः क्षिप्त उदके केनचित्तपस्वी । तद्वधप्रवृत्तकायोऽप्यचलितभावोऽप्रवृत्तस्तु ।। एवमेव मध्यस्थ आज्ञया
(आज्ञातः) क्वचित्प्रवर्तमानः । शैक्षग्लानाद्यर्थमप्रवृत्त एव ज्ञातव्यः॥आज्ञापरतन्त्रःमः, सा पुनः सर्वज्ञवचनतश्चैव । एकान्तहिता वैद्यकज्ञातेन सर्वजीवानाम् ॥ भावं विनाऽप्येवं भवति प्रवृत्तिन बाधते एषा । सर्वत्रानभिष्वङ्गाद(ङ्गा) विरतिभावं सुसाधोः॥ उत्सूत्रा पुनर्वाधते खमतिविकल्पशुद्धाऽपि नियमेन । गीतार्थनिषिद्धप्रपदनरूपा नवरं निरनुबन्धा ॥ इतरथा त्वभिनिवेशादितरात् (रा) न च मूलच्छेद्य| विरहेण । भवत्येषाऽत एव पूर्वाचार्या इदं चाहुः॥ गैतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव । इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ गीतार्थस्य नोन्सूत्रा तयुक्तस्येतरस्य च तथैव । नियमेन चरणवान् यन्न जात्वाज्ञां विलयति ॥ न च तयुक्तोऽन्यं न निवारयति योग्यतां ज्ञात्वा । एवं द्वयोरपि चरणं परिशुद्धमन्यथा नैव ॥ तस्मादेवं विरतिभावः संपूर्णोऽत्र भवति ज्ञातव्यः। नियमेनाष्टादशशीलां| गसहस्ररूपस्तु ॥ इति ] ततो नयुत्तारादावुत्सूत्रप्रवृत्त्यभावादाज्ञाशुद्धस्य साधोर्न सातिचारत्वमपीति कुतस्तरां देशविरतत्वम् ? तदेवं | नयुत्तारेऽन्यत्र वाऽपवादपदे भगवदाज्ञया द्रव्याश्रवप्रवृत्तावपि न दोषत्वमिति स्थितम् । एवं चात्र विहितानुष्ठानेऽनुबन्धतोऽहिंसात्वेन परिणतायां द्रव्यहिंसायामपीति भगवदाजैव प्रवृत्तिहेतुरिति सम्पन्नम् , आज्ञातः क्वचिद् द्रव्यहिंसादौ प्रवर्चमानोऽप्यप्रवृत्त इति 'पश्चाशकवृत्ति' वचनात् । यत्तूच्यते परेण नद्युत्तारादौ जलजीवविराधनाऽनुज्ञा कि साक्षादादेशरूपा, उत कल्पनाभिव्यञ्जिता ?, नाद्यः, 'स साधुर्जीवविराधनां करोतु' इत्यादिरूपेण केवलिनो वाक्प्रयोगासम्भवात् । यदुक्तं-'अरिहंता भगवंतो' इत्यादि । अत एव
RAIGARH
RANE

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304