SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सटिप्पणा खोपड़ वृतिः ॥ ४/गाथा-५५ ॥२१॥ जोग्गय मुणेऊणं । एवं दोण्हवि चरण, परिसुद्धं अण्णहा णव ॥ २२ ॥ ता एवं विरतिभावो, संपुनो एत्थ होइ णायचो । णियमेणं धर्मपरीक्षा, अट्ठारससीलंगसहस्सरूवो उ ॥ २३ ॥ त्ति [एतच्च अत्रैवं विरतिभावं प्रतीत्य द्रष्टव्यम् । न तु बाह्यामपि प्रवृत्तिं यत्सा भावं विनाऽपि ॥२१०॥ भवेद् ।। यथा कायोत्सर्ग स्थितः क्षिप्त उदके केनचित्तपस्वी । तद्वधप्रवृत्तकायोऽप्यचलितभावोऽप्रवृत्तस्तु ।। एवमेव मध्यस्थ आज्ञया (आज्ञातः) क्वचित्प्रवर्तमानः । शैक्षग्लानाद्यर्थमप्रवृत्त एव ज्ञातव्यः॥आज्ञापरतन्त्रःमः, सा पुनः सर्वज्ञवचनतश्चैव । एकान्तहिता वैद्यकज्ञातेन सर्वजीवानाम् ॥ भावं विनाऽप्येवं भवति प्रवृत्तिन बाधते एषा । सर्वत्रानभिष्वङ्गाद(ङ्गा) विरतिभावं सुसाधोः॥ उत्सूत्रा पुनर्वाधते खमतिविकल्पशुद्धाऽपि नियमेन । गीतार्थनिषिद्धप्रपदनरूपा नवरं निरनुबन्धा ॥ इतरथा त्वभिनिवेशादितरात् (रा) न च मूलच्छेद्य| विरहेण । भवत्येषाऽत एव पूर्वाचार्या इदं चाहुः॥ गैतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव । इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ गीतार्थस्य नोन्सूत्रा तयुक्तस्येतरस्य च तथैव । नियमेन चरणवान् यन्न जात्वाज्ञां विलयति ॥ न च तयुक्तोऽन्यं न निवारयति योग्यतां ज्ञात्वा । एवं द्वयोरपि चरणं परिशुद्धमन्यथा नैव ॥ तस्मादेवं विरतिभावः संपूर्णोऽत्र भवति ज्ञातव्यः। नियमेनाष्टादशशीलां| गसहस्ररूपस्तु ॥ इति ] ततो नयुत्तारादावुत्सूत्रप्रवृत्त्यभावादाज्ञाशुद्धस्य साधोर्न सातिचारत्वमपीति कुतस्तरां देशविरतत्वम् ? तदेवं | नयुत्तारेऽन्यत्र वाऽपवादपदे भगवदाज्ञया द्रव्याश्रवप्रवृत्तावपि न दोषत्वमिति स्थितम् । एवं चात्र विहितानुष्ठानेऽनुबन्धतोऽहिंसात्वेन परिणतायां द्रव्यहिंसायामपीति भगवदाजैव प्रवृत्तिहेतुरिति सम्पन्नम् , आज्ञातः क्वचिद् द्रव्यहिंसादौ प्रवर्चमानोऽप्यप्रवृत्त इति 'पश्चाशकवृत्ति' वचनात् । यत्तूच्यते परेण नद्युत्तारादौ जलजीवविराधनाऽनुज्ञा कि साक्षादादेशरूपा, उत कल्पनाभिव्यञ्जिता ?, नाद्यः, 'स साधुर्जीवविराधनां करोतु' इत्यादिरूपेण केवलिनो वाक्प्रयोगासम्भवात् । यदुक्तं-'अरिहंता भगवंतो' इत्यादि । अत एव RAIGARH RANE
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy