________________
न्द्रियसंवृतः पृथिवीकायसमारम्भ मुक्तिसम्पन्न इत्येकतद्भङ्गः कृतः। ततस्तद्भङ्गेन च प्रतिक्रमणप्रायश्चित्तेन शुद्धिः स्यात् , अन्यथा मृले-18 धर्मपरीक्षा नैव स्यादिति । न च तद्भक्षणेऽपि शेषाङ्गसत्त्वान्न मूलापत्तिरिति शङ्कनीयम् ; मण्डपशिलादृष्टान्तेनैकस्यापि गुरुदोषस्य मूलनाशकत्वा-2
सटिप्पणा ॥२०॥ भ्युपगमात् । इदं च शीलाङ्गान्यूनत्वं भावविरतिमपेक्ष्य द्रष्टव्यम् , न तु बाह्यामपि प्रवृत्तिमपेक्ष्य, यतः सा परतन्त्रस्य खतन्त्रस्य वा
॥ स्वोपन
वृचिः पुष्टालम्बनदयागां खतन्त्र भनेच्छारूपाविरतिभावं विना द्रव्यहिंसादिकारिण्यपि स्वादेव, न च तया सर्वार्थानभिष्वङ्गस्य भावविरति
॥
गाथा-५५ बाधनम् , उत्सूत्रा तु प्रवृत्तिर्बाधत एव विरतिभावम् , केवलं सा गीतार्थप्रज्ञापनायोग्या निरनुबन्धा, अभिनिवेशवती तु न मूलच्छेद्या
Vा॥२०९॥ तिचारजातमन्तरेण स्यादिति गीतार्थस्य तनिश्रितस्य वाऽऽज्ञापरतन्त्रस्योत्सूत्रप्रवृत्तिरहितस्याष्टादशशीलाङ्गसहस्रमयो सर्वविरतिपरिणामः पूर्णो भवति, बाह्यप्रवृत्तिपूर्णतामात्रं त्वत्रातन्त्रमिति । तदुक्तं-"एयं च एत्थ एवं, विरईभावं पडुच्च दट्ठव्वं । ण उ बझपि पवित्ति, जं सा भावं विणा वि भवे ॥ १३ ॥ जह उस्सग्गमि ठिओ, खित्तो उदगंमि केणइ तवस्सी । तव्वहपवित्तकाओ, वचलियभावोऽपवित्तो उ(अ)॥१४॥ एवं चिय मज्झत्थो. आणाओ(इ)कत्थई पयद॒तो । सेहगिलाणादट्ठा, अपवतो चेव णायब्वो॥१५॥ आणा
परततो सो, सा पुण सम्वन्नुवयणओ चेव । एगंतहिया वेजग-णाएणं सव्वजीवाणं ॥१६॥ भावं विणावि एवं, होइ पवित्तीण बाहए । *- एसा । सव्वत्थ अणभिसंगा, विरईभावं सुसाहुस्स ॥ १७ ॥ उस्सुत्ता पुण बाहइ, समइविअप्पसुद्धा वि णियमेण । गीयणिसिद्धपव-|
जग-रूवा णवरं णिरणुबंधा ॥ १८ ॥ इह(य)रा उ अभिणिवेसा, इयरा नय मूलछजविरहेण । होएसा एत्तो च्चिय, पुवायरिआ इम वाह॥ १९॥ गीयत्थो अविहारो, बीओ गीयत्थमीसिओ चेव(भणिओ)। इत्तो तइअविहारो णाणुनाओ जिणवरेहिं ॥२०॥ गीयस्स ण उ सुत्ता, तज्जुत्तस्सेयरस्त य(वि)तहेव । णियमेण चरणवं ज ण जाउ आणं विलंघेइ ॥२१॥ ण य तज्जुत्तो (गीयत्थो) अण्णं, न णिवारए
+SCRICRORSCRECTOBER