Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥ १९९॥
ज्ञानादिहानिनिवारण मात्राभिप्रायस्य संयमपरिणतेऽ ( रन ) पायहेतुत्वेऽपि तत्कृतबधे लौकिकपातकन्वव्यवहारविषयत्वेनाशुद्धत्वानिवृत्तेः । पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं बृहत्कल्प भाष्ये - " गीयत्थो जयणाए, कडजोगी कारणंमि णिद्दोसो || एगेसिं गीयकडो, अरतदुट्ठो य जयणाए || ४९४६ ।। "त्ति । [ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः । एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया ।। ] तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थितम् । अत एव विरताविरतयोजनतोरजानतोश्व विराधनायां यतनाऽयतनानिमित्तकाऽध्यात्मशुद्धि-तदशुद्धिविशेषात् कर्म्मनिर्जरा बन्धविशेषो व्यवस्थितः । तदुक्तं बृहत्कल्प भाष्यवृत्त्योद्वितीयखण्डे - " अथ ज्ञाताज्ञातद्वारमाह-जाणं करेइ इक्को, हिंसमजाणमपरो अविरओ अ ।। तत्थवि बंधविसेसो, महंतरं देसिओ समए ॥ ३९३८ ॥ इह द्वावविरतौ, तंत्रकस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपरः पुनरजानन्, तत्रापि तयोरपि बन्धविशेषः 'महंतरं 'ति महतान्तरेण देशितः समये - सिद्धान्ते । तथाहि - यो जानन् हिंसां करोति स तीव्रानुभावं बहुतरं पापकर्मोपचिनोति; इतरस्तु मन्दतरविपाकमल्पतरं तदेवोपादसे । “विरतो पुण जो जाणं, कुणति अजाणं व अप्पमतो य । तत्थवि अज्झत्यसमा, संजायति णिञ्जरा ण चओ ||३९३९||” यः पुनर्विरतः प्राणातिपातादिनिवृत्तः स जानानोऽपि सदोषमिदम् इत्यवबुध्यमानोऽपि गीतार्थतया द्रव्य• क्षेत्राद्यागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यद्वा न जानाति परमप्रमत्तो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् प्राण्युपतं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सञ्जायते । यस्य यादृशस्तीत्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । 'न चओ'ति न पुनश्चयः कर्मबन्धः सूक्ष्मोऽपि भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथञ्चित्प्राण्युपघातसम्भवेऽप्यदुष्टत्वादिति । यत्तु जीवघातवर्जनाभिप्रायवतां
1
सटिप्पणा ॥ स्वोपज्ञ वृतिः ॥
गाथा - ५३ ॥१९९॥

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304