Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 15
________________ ( २ ) भगवनामकीर्तनम्य पुरुषार्थत्वप्रतिपादननामके द्वितीये परिच्छेदेपृष्ठे पन्तौ . ३. ४ मङ्गलाचारः। ३१ ८ नामकीर्तनस्य स्वातन्त्र्येण पापक्षयसाधनत्वविचारारम्भः । ३१ ९ तत्रैव पूर्व विचाराङ्गं संशयः । ३३ १३ अत्रैव नामकीर्तनं स्मार्तप्रायश्चित्ताङ्गमिति पूर्वपक्षः । ३१ १६ पूर्वपमेणाश्रयणीयेषु विकल्पव्यवस्थासमुच्चयेषु कतमः प्रकारः स्वाश्रय इति प्रस्तावः। ३२ २३ उक्तप्रकारेषु समुच्चयस्य समर्थीकरणम् । ३३ १३ नामकीत्तनस्य मार्तप्रायश्चित्तसमुचितस्याङ्गत्वे सप्रमाणीकरणम् । ३५ ११ उक्तपूर्वपक्षनिरासारम्भः । ४१ ३ केवस्यैव नामकीत्तनस्याशेषपापक्षयसाधनत्वसिद्धान्तः । ४१ १२ साधनस्वरूपसाधनान्तराभावेतरासाधनत्वविकल्पैर्नामकीर्तनस्थस्य कैवल्यस्य विचारः। ४१ १४ साधनस्वरूपात्मकस्य प्रथमस्य निरासः । ४१ १७ साधनान्तराभावरूपस्य द्वितीयस्य निराकरणम् । २१ इतरासाधनत्वस्य तृतीयस्य खण्डनम् । ३ उक्तकैवल्यस्य सिद्धान्तीयस्वरूपम् । " १० सिद्धान्तितकैवल्ये प्रकारान्तरेणाक्षेपः । " २५ तन्निमित्तत्वापेक्षयोक्ताक्षेपनिरासः। ४४ ३ कैवल्यस्य भक्तौ कारणत्वे वा विशेषणतेति विधारः । ४६ २४ केवलनामकीर्तनस्य पापक्षयहेतुत्वोपपादनोपसंहारः । ४८ ५ पूर्वपक्षीयस्य नामकीर्तनाङ्गत्ववोधकत्वाभिमतप्रकारस्य समन्वयः। ५० २४ प्रासङ्गिको भक्तिविभागः। ५३ २२ नामकीर्तनादिभक्तिनिवर्त्यवासनाजनकाधर्मनिरूपणम् । ५४ १२ तत्र सिद्धान्तः । ५८ २३ अवान्तरबहुलविचारघटिततदुपसंहारः । ५८ २४ मङ्गलासंशनम् । ५९ ५ द्वितीयपरिच्छेदसमाप्तिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 160