________________
श्रीभगवन्नामकौमुदीस्थविषयाणामानुकमिकं
सूचिपत्रम्पुराणवचनीयविवक्षितार्थत्वप्रतिपादननामके प्रथमे परिच्छेदेपृष्ठे पको १ १९ . भगवामात्मकवस्तुनिर्देशरूपं मङ्गलम् । " २१ विठ्ठलाख्यार्गविग्रहस्य भगवतस्तादृशं तद ।
१ भाशीरूपं तद् । ३. पुनरपोदमेव.भङ्ग्यन्तरेण तद् । ५ हरस्य भगवतो निर्देशात्मकं तत् । ७ स्वगुरुसंबद्धाशीरात्मकं तद् । १२. समासोक्तया गुरुभगवतोनिशरूपं तद् । १६ प्रयोजनकथनपूर्वको अन्योद्देशः । . १५ विधारारम्भः । १६ विचाराङ्गानि संशयाः ।
२२ ग्रन्थस्य परमप्रयोजनोद्देशः । ९ ६ पूर्वपक्षः। १० १३ मतान्तरेण पूर्वपक्षः। ११ ८ उक्तोभयमतीयपूर्वपक्षनिरासारम्भः ।
१ पुष्कराक्षमतप्रदर्शनम् । । १६ ३ पुनराक्षेपः। " ६ आक्षेपनिरासोपक्रमः। " ९ भाक्षेपानुगुणविकल्पितपक्षत्रयेऽविधित्वरूपप्रथमपक्षखण्डनम् ।
२० ान विधिशेषत्वरूपद्वितीयपक्षोच्छेदः । ९ सत्रैवातस्परस्वरूपतृतीयपक्षनिरासः । १५ पुनरप्याक्षेपान्तरम् ।
१९ तत्समाधानम् । " २४ प्रथमपरिच्छेदसमाती मालाचरणम् । २९ २ प्रथमपरिमानिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com