________________
( २ )
भगवनामकीर्तनम्य पुरुषार्थत्वप्रतिपादननामके
द्वितीये परिच्छेदेपृष्ठे पन्तौ . ३. ४ मङ्गलाचारः। ३१ ८ नामकीर्तनस्य स्वातन्त्र्येण पापक्षयसाधनत्वविचारारम्भः । ३१ ९ तत्रैव पूर्व विचाराङ्गं संशयः । ३३ १३ अत्रैव नामकीर्तनं स्मार्तप्रायश्चित्ताङ्गमिति पूर्वपक्षः । ३१ १६ पूर्वपमेणाश्रयणीयेषु विकल्पव्यवस्थासमुच्चयेषु कतमः प्रकारः स्वाश्रय
इति प्रस्तावः। ३२ २३ उक्तप्रकारेषु समुच्चयस्य समर्थीकरणम् । ३३ १३ नामकीत्तनस्य मार्तप्रायश्चित्तसमुचितस्याङ्गत्वे सप्रमाणीकरणम् । ३५ ११ उक्तपूर्वपक्षनिरासारम्भः । ४१ ३ केवस्यैव नामकीत्तनस्याशेषपापक्षयसाधनत्वसिद्धान्तः । ४१ १२ साधनस्वरूपसाधनान्तराभावेतरासाधनत्वविकल्पैर्नामकीर्तनस्थस्य
कैवल्यस्य विचारः। ४१ १४ साधनस्वरूपात्मकस्य प्रथमस्य निरासः । ४१ १७ साधनान्तराभावरूपस्य द्वितीयस्य निराकरणम् ।
२१ इतरासाधनत्वस्य तृतीयस्य खण्डनम् ।
३ उक्तकैवल्यस्य सिद्धान्तीयस्वरूपम् । " १० सिद्धान्तितकैवल्ये प्रकारान्तरेणाक्षेपः । " २५ तन्निमित्तत्वापेक्षयोक्ताक्षेपनिरासः। ४४ ३ कैवल्यस्य भक्तौ कारणत्वे वा विशेषणतेति विधारः । ४६ २४ केवलनामकीर्तनस्य पापक्षयहेतुत्वोपपादनोपसंहारः । ४८ ५ पूर्वपक्षीयस्य नामकीर्तनाङ्गत्ववोधकत्वाभिमतप्रकारस्य
समन्वयः। ५० २४ प्रासङ्गिको भक्तिविभागः। ५३ २२ नामकीर्तनादिभक्तिनिवर्त्यवासनाजनकाधर्मनिरूपणम् । ५४ १२ तत्र सिद्धान्तः । ५८ २३ अवान्तरबहुलविचारघटिततदुपसंहारः । ५८ २४ मङ्गलासंशनम् । ५९ ५ द्वितीयपरिच्छेदसमाप्तिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com