________________
पृष्ठे पकौ
६०
"
६१
""
६
६४
७०
=
""
७७
29
८४
=
७३
१७
७४ ७ एतन्निरासः ।
३ )
भगवन्नामकीर्तनस्य केवलस्यैव पुरुषार्थत्वप्रतिपादननामके तृतीयस्मिन् परिच्छेदे -
८६.
39
ܢ
""
मङ्गलम् ।
१२ भक्तिकर्मणोः संभूय साधनत्वे निरस्ते; स्थूणानिखननंन्यायेन पुनरपि विकल्प व्यवस्थयोर्व्यवस्था ज्यायसीति पूर्वपक्षः ।
८७
४
७८
७९
८०
८२ १
६
४
१६
२२
१२
९
२६ . मतान्तरेण पुनर्व्यवस्थाऽऽपादनम् ।
श्रद्धाप्रयुक्ताया व्यवस्थायाः शङ्का ।
६
२१ प्रासङ्गिकस्य भक्तेरधिकारिविशेषणत्वस्य विचारः ।
२५
१०
८५ १
८५
केषां चिन्मतेन विकल्पाश्रयादाक्षेपः ।
विकल्पपक्षनिरासः ।
प्रकारान्तरेण नामकीर्त्तनस्येतराङ्गत्वोक्तयाऽवान्तरपूर्वपक्षः ।
३
२५
उक्त पूर्वपक्षखण्डनम् । प्रसङ्गतो व्यवस्थानिरासश्च ।
अत्रैव भक्तिशब्दः प्रीतिपरः साधनपरो वेति विचारः । “देवानां गुणलिङ्गानामि” त्यादिश्रीमद्भागवतीयप्रमाणेन भक्तिपदार्थों
रतिरेवेति निरूपणम् ।
उक्तप्रमाणवाक्यस्य व्याख्याऽन्तरम् ।
भक्तवैशद्येन वर्णनम् ।
भक्तेरालम्बनवर्णनम् ।
तस्या उद्दीपनकथनम् ।
तदीयानुभाव संचारिप्रदर्शनम् ।
भक्तेः स्वरूपे पुनराक्षेपः ।
१० उक्ताक्षेपपरिहारः ।
भक्तेर्नामकीर्तनाङ्गत्वम् ।
श्रद्धाभक्तिज्ञानवदधिकारिणः पौराणं प्रायश्चित्तमितरस्य तु स्मार्त्त
मिति व्यवस्थाया उपसंहारः ।
भगवन्नाम्येव सकृदसकृत्कीर्तनद्वारकविरोधाशङ्का ।
१५ तत्परिहारः ।
२४ आषृतिस्वरूपविषयिकाssधङ्का ।
तदुतरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com